Skip to content

Dhanalakshmi Stotram in English

Dhana Lakshmi Stotram Lyrics Pdf or Dhan Laxmi Stotra or dhanalakshmi stotramPin

Dhanalakshmi Stotram is a devotional hymn for worshipping Goddess Dhana Lakshmi Devi, who is one of the Ashta Lakshmi’s and helps improving wealth. Get Sri Dhanalakshmi Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Dhana Lakshmi Devi.

Dhanalakshmi Stotram in English 

śrī dhanadā uvāca |

dēvī dēvamupāgamya nīlakaṇṭhaṁ mama priyam |
kr̥payā pārvatī prāha śaṅkaraṁ karuṇākaram || 1 ||

śrī dēvyuvāca |

brūhi vallabha sādhūnāṁ daridrāṇāṁ kuṭumbinām |
daridradalanōpāyamañjasaiva dhanapradam || 2 ||

śrī śiva uvāca |

pūjayan pārvatīvākyamidamāha mahēśvaraḥ |
ucitaṁ jagadambāsi tava bhūtānukampayā || 3 ||

sa sītaṁ sānujaṁ rāmaṁ sāñjanēyaṁ sahānugam |
praṇamya paramānandaṁ vakṣyē:’haṁ stōtramuttamam || 4 ||

dhanadaṁ śraddhadhānānāṁ sadyaḥ sulabhakārakam |
yōgakṣēmakaraṁ satyaṁ satyamēva vacō mama || 5 ||

paṭhantaḥ pāṭhayantō:’pi brāhmaṇairāstikōttamaiḥ |
dhanalābhō bhavēdāśu nāśamēti daridratā || 6 ||

bhūbhavāṁśabhavāṁ bhūtyai bhaktikalpalatāṁ śubhām |
prārthayēttāṁ yathākāmaṁ kāmadhēnusvarūpiṇīm || 7 ||

dhanadē dharmadē dēvi dānaśīlē dayākarē |
tvaṁ prasīda mahēśāni yadarthaṁ prārthayāmyaham || 8 ||

dharā:’marapriyē puṇyē dhanyē dhanadapūjitē |
sudhanaṁ dhārmikē dēhi yajamānāya satvaram || 9 ||

ramyē rudrapriyē rūpē rāmarūpē ratipriyē |
śikhīsakhamanōmūrtē prasīda praṇatē mayi || 10 ||

āraktacaraṇāmbhōjē siddhisarvārthadāyikē |
divyāmbaradharē divyē divyamālyānuśōbhitē || 11 ||

samastaguṇasampannē sarvalakṣaṇalakṣitē |
śaraccandramukhē nīlē nīlanīrajalōcanē || 12 ||

cañcarīka camū cāru śrīhāra kuṭilālakē |
mattē bhagavatī mātaḥ kalakaṇṭharavāmr̥tē || 13 ||

hāsā:’valōkanairdivyairbhaktacintāpahārikē |
rūpa lāvaṇya tārūṇya kārūṇya guṇabhājanē || 14 ||

kvaṇatkaṅkaṇamañjīrē lasallīlākarāmbujē |
rudraprakāśitē tattvē dharmādhārē dharālayē || 15 ||

prayaccha yajamānāya dhanaṁ dharmaikasādhanam |
mātastvaṁ mē:’vilambēna diśasva jagadambikē || 16 ||

kr̥payā karuṇāgārē prārthitaṁ kuru mē śubhē |
vasudhē vasudhārūpē vasuvāsavavanditē || 17 ||

dhanadē yajamānāya varadē varadā bhava |
brahmaṇyairbrāhmaṇaiḥ pūjyē pārvatīśivaśaṅkarē || 18 ||

stōtraṁ daridratāvyādhiśamanaṁ sudhanapradam |
śrīkarē śaṅkarē śrīdē prasīda mayi kiṅkarē || 19 ||

pārvatīśaprasādēna surēśakiṅkarēritam |
śraddhayā yē paṭhiṣyanti pāṭhayiṣyanti bhaktitaḥ || 20 ||

sahasramayutaṁ lakṣaṁ dhanalābhō bhavēddhruvam |
dhanadāya namastubhyaṁ nidhipadmādhipāya ca |
bhavantu tvatprasādānmē dhanadhānyādisampadaḥ || 21 ||

iti śrī dhanalakṣmī stōtram |

1 thought on “Dhanalakshmi Stotram in English”

  1. Kindly upload few more stotras / shlokas of Mahalakshmi for dhana prapthi
    And upload shatru samhari siddha stotras / mantras / shlokas for chanting

Leave a Reply

Your email address will not be published. Required fields are marked *