Skip to content

Lakshmi Narasimha Ashtottara Shatanamavali in English – 108 Names of Narasimha

Lakshmi Narasimha Ashtottara Shatanamavali or 108 Names of Lord Narasimha lyrics pdfPin

Lakshmi Narasimha Ashtottara Shatanamavali is the 108 names of Lord Narasimha. Get Sri Lakshmi Narasimha Ashtottara Shatanamavali in English Pdf Lyrics here and chant the 108 names of Lord Lakshmi Narasimha for his grace.

Lakshmi Narasimha Ashtottara Shatanamavali in English – 108 Names of Narasimha 

ōṃ nārasiṃhāya namaḥ
ōṃ mahāsiṃhāya namaḥ
ōṃ divya siṃhāya namaḥ
ōṃ mahābalāya namaḥ
ōṃ ugra siṃhāya namaḥ
ōṃ mahādēvāya namaḥ
ōṃ stambhajāya namaḥ
ōṃ ugralōchanāya namaḥ
ōṃ raudrāya namaḥ
ōṃ sarvādbhutāya namaḥ ॥ 10 ॥

ōṃ śrīmatē namaḥ
ōṃ yōgānandāya namaḥ
ōṃ trivikramāya namaḥ
ōṃ harayē namaḥ
ōṃ kōlāhalāya namaḥ
ōṃ chakriṇē namaḥ
ōṃ vijayāya namaḥ
ōṃ jayavarṇanāya namaḥ
ōṃ pañchānanāya namaḥ
ōṃ parabrahmaṇē namaḥ ॥ 20 ॥

ōṃ aghōrāya namaḥ
ōṃ ghōra vikramāya namaḥ
ōṃ jvalanmukhāya namaḥ
ōṃ mahā jvālāya namaḥ
ōṃ jvālāmālinē namaḥ
ōṃ mahā prabhavē namaḥ
ōṃ niṭalākṣāya namaḥ
ōṃ sahasrākṣāya namaḥ
ōṃ durnirīkṣāya namaḥ
ōṃ pratāpanāya namaḥ ॥ 30 ॥

ōṃ mahādaṃṣṭrāyudhāya namaḥ
ōṃ prājñāya namaḥ
ōṃ chaṇḍakōpinē namaḥ
ōṃ sadāśivāya namaḥ
ōṃ hiraṇyaka śipudhvaṃsinē namaḥ
ōṃ daityadāna vabhañjanāya namaḥ
ōṃ guṇabhadrāya namaḥ
ōṃ mahābhadrāya namaḥ
ōṃ balabhadrakāya namaḥ
ōṃ subhadrakāya namaḥ ॥ 40 ॥

ōṃ karāḻāya namaḥ
ōṃ vikarāḻāya namaḥ
ōṃ vikartrē namaḥ
ōṃ sarvartrakāya namaḥ
ōṃ śiṃśumārāya namaḥ
ōṃ trilōkātmanē namaḥ
ōṃ īśāya namaḥ
ōṃ sarvēśvarāya namaḥ
ōṃ vibhavē namaḥ
ōṃ bhairavāḍambarāya namaḥ ॥ 50 ॥

ōṃ divyāya namaḥ
ōṃ achyutāya namaḥ
ōṃ kavayē namaḥ
ōṃ mādhavāya namaḥ
ōṃ adhōkṣajāya namaḥ
ōṃ akṣarāya namaḥ
ōṃ śarvāya namaḥ
ōṃ vanamālinē namaḥ
ōṃ varapradāya namaḥ
ōṃ adhbhutāya namaḥ ॥ 60 ॥

ōṃ bhavyāya namaḥ
ōṃ śrīviṣṇavē namaḥ
ōṃ puruṣōttamāya namaḥ
ōṃ anaghāstrāya namaḥ
ōṃ nakhāstrāya namaḥ
ōṃ sūrya jyōtiṣē namaḥ
ōṃ surēśvarāya namaḥ
ōṃ sahasrabāhavē namaḥ
ōṃ sarvajñāya namaḥ ॥ 70 ॥

ōṃ sarvasiddha pradāyakāya namaḥ
ōṃ vajradaṃṣṭraya namaḥ
ōṃ vajranakhāya namaḥ
ōṃ mahānandāya namaḥ
ōṃ parantapāya namaḥ
ōṃ sarvamantraika rūpāya namaḥ
ōṃ sarvatantrātmakāya namaḥ
ōṃ avyaktāya namaḥ
ōṃ suvyaktāya namaḥ ॥ 80 ॥

ōṃ vaiśākha śukla bhūtōtdhāya namaḥ
ōṃ śaraṇāgata vatsalāya namaḥ
ōṃ udāra kīrtayē namaḥ
ōṃ puṇyātmanē namaḥ
ōṃ daṇḍa vikramāya namaḥ
ōṃ vēdatraya prapūjyāya namaḥ
ōṃ bhagavatē namaḥ
ōṃ paramēśvarāya namaḥ
ōṃ śrī vatsāṅkāya namaḥ ॥ 90 ॥

ōṃ śrīnivāsāya namaḥ
ōṃ jagadvyapinē namaḥ
ōṃ jaganmayāya namaḥ
ōṃ jagatbhālāya namaḥ
ōṃ jagannādhāya namaḥ
ōṃ mahākāyāya namaḥ
ōṃ dvirūpabhratē namaḥ
ōṃ paramātmanē namaḥ
ōṃ parajyōtiṣē namaḥ
ōṃ nirguṇāya namaḥ ॥ 100 ॥

ōṃ nṛkē sariṇē namaḥ
ōṃ paratattvāya namaḥ
ōṃ parandhāmnē namaḥ
ōṃ sachchidānanda vigrahāya namaḥ
ōṃ lakṣmīnṛsiṃhāya namaḥ
ōṃ sarvātmanē namaḥ
ōṃ dhīrāya namaḥ
ōṃ prahlāda pālakāya namaḥ
ōṃ śrī lakṣmī narasiṃhāya namaḥ ॥ 108 ॥

ithi śrī lakṣhmī narasiṃhā ashtottara shatanamavali sampoornam ||

Leave a Reply

Your email address will not be published. Required fields are marked *