Skip to content

Sri Rama Sahasranamavali in English – 1000 Names of Sri Rama

Sri Rama Sahasranamavali or 1000 names of Lord Sri RamaPin

Sri Rama Sahasranamavali is the 1000 names of Lord Rama. Get Sri Rama Sahasranamavali in English Pdf Lyrics here and chant the 1000 names of Lord Rama.

Sri Rama Sahasranamavali in English – 1000 Names of Sri Rama 

ōṁ rājīvalōcanāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śrīrāmāya namaḥ |
ōṁ raghupuṅgavāya namaḥ |
ōṁ rāmabhadrāya namaḥ |
ōṁ sadācārāya namaḥ |
ōṁ rājēndrāya namaḥ |
ōṁ jānakīpatayē namaḥ |
ōṁ agragaṇyāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ parārthaikaprayōjanāya namaḥ |
ōṁ viśvāmitrapriyāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ śatrujitē namaḥ |
ōṁ śatrutāpanāya namaḥ |
ōṁ sarvajñāya namaḥ | 20

ōṁ sarvadēvādayē namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ vālimardanāya namaḥ |
ōṁ jñānabhāvyāya namaḥ |
ōṁ aparicchēdyāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ satyavratāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ dr̥ḍhaprajñāya namaḥ |
ōṁ kharadhvaṁsinē namaḥ |
ōṁ pratāpavatē namaḥ |
ōṁ dyutimatē namaḥ |
ōṁ ātmavatē namaḥ |
ōṁ vīrāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ arimardanāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ viśālākṣāya namaḥ |
ōṁ prabhavē namaḥ | 40

ōṁ parivr̥ḍhāya namaḥ |
ōṁ dr̥ḍhāya namaḥ |
ōṁ īśāya namaḥ |
ōṁ khaḍgadharāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ kausalēyāya namaḥ |
ōṁ anasūyakāya namaḥ |
ōṁ vipulāṁsāya namaḥ |
ōṁ mahōraskāya namaḥ |
ōṁ paramēṣṭhinē namaḥ |
ōṁ parāyaṇāya namaḥ |
ōṁ satyavratāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ guravē namaḥ |
ōṁ paramadhārmikāya namaḥ |
ōṁ lōkajñāya namaḥ |
ōṁ lōkavandyāya namaḥ |
ōṁ lōkātmanē namaḥ |
ōṁ lōkakr̥tē namaḥ |
ōṁ parasmai namaḥ | 60

ōṁ anādayē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ sēvyāya namaḥ |
ōṁ jitamāyāya namaḥ |
ōṁ raghūdvahāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ dayākarāya namaḥ |
ōṁ dakṣāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvapāvanāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ nītimatē namaḥ |
ōṁ gōptrē namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ harayē namaḥ |
ōṁ sundarāya namaḥ |
ōṁ pītavāsasē namaḥ |
ōṁ sūtrakārāya namaḥ |
ōṁ purātanāya namaḥ |
ōṁ saumyāya namaḥ | 80

ōṁ maharṣayē namaḥ |
ōṁ kōdaṇḍinē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvakōvidāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ sugrīvavaradāya namaḥ |
ōṁ sarvapuṇyādhikapradāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ jitāriṣaḍvargāya namaḥ |
ōṁ mahōdārāya namaḥ |
ōṁ aghanāśanāya namaḥ |
ōṁ sukīrtayē namaḥ |
ōṁ ādipuruṣāya namaḥ |
ōṁ kāntāya namaḥ |
ōṁ puṇyakr̥tāgamāya namaḥ |
ōṁ akalmaṣāya namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ sarvāvāsāya namaḥ |
ōṁ durāsadāya namaḥ |
ōṁ smitabhāṣiṇē namaḥ | 100

ōṁ nivr̥ttātmanē namaḥ |
ōṁ smr̥timatē namaḥ |
ōṁ vīryavatē namaḥ |
ōṁ prabhavē namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ ghanaśyāmāya namaḥ |
ōṁ sarvāyudhaviśāradāya namaḥ |
ōṁ adhyātmayōganilayāya namaḥ |
ōṁ sumanasē namaḥ |
ōṁ lakṣmaṇāgrajāya namaḥ |
ōṁ sarvatīrthamayāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ sarvayajñaphalapradāya namaḥ |
ōṁ yajñasvarūpiṇē namaḥ |
ōṁ yajñēśāya namaḥ |
ōṁ jarāmaraṇavarjitāya namaḥ |
ōṁ varṇāśramakarāya namaḥ |
ōṁ varṇinē namaḥ |
ōṁ śatrujitē namaḥ | 120

ōṁ puruṣōttamāya namaḥ |
ōṁ vibhīṣaṇapratiṣṭhātrē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parātparasmai namaḥ |
ōṁ pramāṇabhūtāya namaḥ |
ōṁ durjñēyāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ parapurañjayāya namaḥ |
ōṁ anantadr̥ṣṭayē namaḥ |
ōṁ ānandāya namaḥ |
ōṁ dhanurvēdāya namaḥ |
ōṁ dhanurdharāya namaḥ |
ōṁ guṇākarāya namaḥ |
ōṁ guṇaśrēṣṭhāya namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ abhivandyāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ viśāradāya namaḥ |
ōṁ vinītātmanē namaḥ | 140

ōṁ vītarāgāya namaḥ |
ōṁ tapasvīśāya namaḥ |
ōṁ janēśvarāya namaḥ |
ōṁ kalyāṇaprakr̥tayē namaḥ |
ōṁ kalpāya namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ sarvakāmadāya namaḥ |
ōṁ akṣayāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ lōkādhyakṣāya namaḥ |
ōṁ mahāmāyāya namaḥ |
ōṁ vibhīṣaṇavarapradāya namaḥ |
ōṁ ānandavigrahāya namaḥ |
ōṁ jyōtiṣē namaḥ |
ōṁ hanumatprabhavē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ bhrājiṣṇavē namaḥ | 160

ōṁ sahanāya namaḥ |
ōṁ bhōktrē namaḥ |
ōṁ satyavādinē namaḥ |
ōṁ bahuśrutāya namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ kāraṇāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ bhavabandhavimōcanāya namaḥ |
ōṁ dēvacūḍāmaṇayē namaḥ |
ōṁ nētrē namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brahmavardhanāya namaḥ |
ōṁ saṁsārōttārakāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ sarvaduḥkhavimōkṣakr̥tē namaḥ |
ōṁ vidvattamāya namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ viśvahartrē namaḥ |
ōṁ viśvadhr̥tē [kr̥tē] namaḥ |
ōṁ nityāya namaḥ | 180

ōṁ niyatakalyāṇāya namaḥ |
ōṁ sītāśōkavināśakr̥tē namaḥ |
ōṁ kākutsthāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ viśvāmitrabhayāpahāya namaḥ |
ōṁ mārīcamathanāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ virādhavadhapaṇḍitāya namaḥ |
ōṁ duḥsvapnanāśanāya namaḥ |
ōṁ ramyāya namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ tridaśādhipāya namaḥ |
ōṁ mahādhanuṣē namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ bhīmaparākramāya namaḥ |
ōṁ tattvasvarūpiṇē namaḥ |
ōṁ tattvajñāya namaḥ |
ōṁ tattvavādinē namaḥ |
ōṁ suvikramāya namaḥ | 200

ōṁ bhūtātmanē namaḥ |
ōṁ bhūtakr̥tē namaḥ |
ōṁ svāminē namaḥ |
ōṁ kālajñāninē namaḥ |
ōṁ mahāpaṭavē namaḥ |
ōṁ anirviṇṇāya namaḥ |
ōṁ guṇagrāhiṇē namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ kalaṅkaghnē namaḥ |
ōṁ svabhāvabhadrāya namaḥ |
ōṁ śatrughnāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ bhūtādayē namaḥ |
ōṁ śambhavē namaḥ |
ōṁ ādityāya namaḥ |
ōṁ sthaviṣṭhāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ dhruvāya namaḥ | 220

ōṁ kavacinē namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ khaḍginē namaḥ |
ōṁ bhaktajanapriyāya namaḥ |
ōṁ amr̥tyavē namaḥ |
ōṁ janmarahitāya namaḥ |
ōṁ sarvajitē namaḥ |
ōṁ sarvagōcarāya namaḥ |
ōṁ anuttamāya namaḥ |
ōṁ apramēyātmanē namaḥ |
ōṁ sarvādayē namaḥ |
ōṁ guṇasāgarāya namaḥ |
ōṁ samāya namaḥ |
ōṁ samātmanē namaḥ |
ōṁ samagāya namaḥ |
ōṁ jaṭāmukuṭamaṇḍitāya namaḥ |
ōṁ ajēyāya namaḥ |
ōṁ sarvabhūtātmanē namaḥ |
ōṁ viṣvaksēnāya namaḥ | 240

ōṁ mahātapāya namaḥ |
ōṁ lōkādhyakṣāya namaḥ |
ōṁ mahābāhavē namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ vēdavittamāya namaḥ |
ōṁ sahiṣṇavē namaḥ |
ōṁ sadgatayē namaḥ |
ōṁ śāstrē namaḥ |
ōṁ viśvayōnayē namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ atīndrāya namaḥ |
ōṁ ūrjitāya namaḥ |
ōṁ prāṁśavē namaḥ |
ōṁ upēndrāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ balinē namaḥ |
ōṁ dhanurvēdāya namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ viṣṇavē namaḥ | 260

ōṁ śaṅkarāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ marīcayē namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ ratnagarbhāya namaḥ |
ōṁ mahāmatayē namaḥ |
ōṁ vyāsāya namaḥ |
ōṁ vācaspatayē namaḥ |
ōṁ sarvadarpitāsuramardanāya namaḥ |
ōṁ jānakīvallabhāya namaḥ |
ōṁ pūjyāya namaḥ |
ōṁ prakaṭāya namaḥ |
ōṁ prītivardhanāya namaḥ |
ōṁ sambhavāya namaḥ |
ōṁ atīndriyāya namaḥ |
ōṁ vēdyāya namaḥ |
ōṁ anirdēśāya namaḥ |
ōṁ jāmbavatprabhavē namaḥ |
ōṁ madanāya namaḥ |
ōṁ mathanāya namaḥ | 280

ōṁ vyāpinē namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ agraṇyē namaḥ |
ōṁ sādhavē namaḥ |
ōṁ jaṭāyuprītivardhanāya namaḥ |
ōṁ naikarūpāya namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ surakāryahitāya namaḥ |
ōṁ svabhuvē namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jitārātayē namaḥ |
ōṁ plavagādhiparājyadāya namaḥ |
ōṁ vasudāya namaḥ |
ōṁ subhujāya namaḥ |
ōṁ naikamāyāya namaḥ |
ōṁ bhavyapramōdanāya namaḥ |
ōṁ caṇḍāṁśavē namaḥ |
ōṁ siddhidāya namaḥ | 300

ōṁ kalpāya namaḥ |
ōṁ śaraṇāgatavatsalāya namaḥ |
ōṁ agadāya namaḥ |
ōṁ rōgahartrē namaḥ |
ōṁ mantrajñāya namaḥ |
ōṁ mantrabhāvanāya namaḥ |
ōṁ saumitrivatsalāya namaḥ |
ōṁ dhuryāya namaḥ |
ōṁ vyaktāvyaktasvarūpadhr̥tē namaḥ |
ōṁ vasiṣṭhāya namaḥ |
ōṁ grāmaṇyē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ anukūlāya namaḥ |
ōṁ priyaṁvadāya namaḥ |
ōṁ atulāya namaḥ |
ōṁ sāttvikāya namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ śarāsanaviśāradāya namaḥ |
ōṁ jyēṣṭhāya namaḥ |
ōṁ sarvaguṇōpētāya namaḥ | 320

ōṁ śaktimatē namaḥ |
ōṁ tāṭakāntakāya namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ prāṇināṁ prāṇāya namaḥ |
ōṁ kamaṭhāya namaḥ |
ōṁ kamalāpatayē namaḥ |
ōṁ gōvardhanadharāya namaḥ |
ōṁ matsyarūpāya namaḥ |
ōṁ kāruṇyasāgarāya namaḥ |
ōṁ kumbhakarṇaprabhēttrē namaḥ |
ōṁ gōpīgōpālasaṁvr̥tāya namaḥ |
ōṁ māyāvinē namaḥ |
ōṁ vyāpakāya namaḥ |
ōṁ vyāpinē namaḥ |
ōṁ raiṇukēyabalāpahāya namaḥ |
ōṁ pinākamathanāya namaḥ |
ōṁ vandyāya namaḥ |
ōṁ samarthāya namaḥ |
ōṁ garuḍadhvajāya namaḥ |
ōṁ lōkatrayāśrayāya namaḥ | 340

ōṁ lōkacaritāya namaḥ |
ōṁ bharatāgrajāya namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ sadgatayē namaḥ |
ōṁ lōkasākṣiṇē namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ manōvēginē namaḥ |
ōṁ manōrūpiṇē namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ puruṣapuṅgavāya namaḥ |
ōṁ yaduśrēṣṭhāya namaḥ |
ōṁ yadupatayē namaḥ |
ōṁ bhūtāvāsāya namaḥ |
ōṁ suvikramāya namaḥ |
ōṁ tējōdharāya namaḥ |
ōṁ dharādhārāya namaḥ |
ōṁ caturmūrtayē namaḥ |
ōṁ mahānidhayē namaḥ |
ōṁ cāṇūramardanāya namaḥ | 360

ōṁ divyāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ bharatavanditāya namaḥ |
ōṁ śabdātigāya namaḥ |
ōṁ gabhīrātmanē namaḥ |
ōṁ kōmalāṅgāya namaḥ |
ōṁ prajāgarāya namaḥ |
ōṁ lōkagarbhāya namaḥ |
ōṁ śēṣaśāyinē namaḥ |
ōṁ kṣīrābdhinilayāya namaḥ |
ōṁ amalāya namaḥ |
ōṁ ātmayōnayē namaḥ |
ōṁ adīnātmanē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ amr̥tāṁśavē namaḥ |
ōṁ mahāgarbhāya namaḥ |
ōṁ nivr̥ttaviṣayaspr̥hāya namaḥ |
ōṁ trikālajñāya namaḥ |
ōṁ munayē namaḥ | 380

ōṁ sākṣiṇē namaḥ |
ōṁ vihāyasagatayē namaḥ |
ōṁ kr̥tinē namaḥ |
ōṁ parjanyāya namaḥ |
ōṁ kumudāya namaḥ |
ōṁ bhūtāvāsāya namaḥ |
ōṁ kamalalōcanāya namaḥ |
ōṁ śrīvatsavakṣasē namaḥ |
ōṁ śrīvāsāya namaḥ |
ōṁ vīraghnē namaḥ |
ōṁ lakṣmaṇāgrajāya namaḥ |
ōṁ lōkābhirāmāya namaḥ |
ōṁ lōkārimardanāya namaḥ |
ōṁ sēvakapriyāya namaḥ |
ōṁ sanātanatamāya namaḥ |
ōṁ mēghaśyāmalāya namaḥ |
ōṁ rākṣasāntakr̥tē namaḥ |
ōṁ divyāyudhadharāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ apramēyāya namaḥ | 400

ōṁ jitēndriyāya namaḥ |
ōṁ bhūdēvavandyāya namaḥ |
ōṁ janakapriyakr̥tē namaḥ |
ōṁ prapitāmahāya namaḥ |
ōṁ uttamāya namaḥ |
ōṁ sāttvikāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ suvratāya namaḥ |
ōṁ sulabhāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ sughōṣāya namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ sudhiyē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ śārṅgiṇē namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ madhurādhipāya namaḥ | 420

ōṁ dēvakīnandanāya namaḥ |
ōṁ śaurayē namaḥ |
ōṁ śūrāya namaḥ |
ōṁ kaiṭabhamardanāya namaḥ |
ōṁ saptatālaprabhēttrē namaḥ |
ōṁ mitravaṁśapravardhanāya namaḥ |
ōṁ kālasvarūpiṇē namaḥ |
ōṁ kālātmanē namaḥ |
ōṁ kālāya namaḥ |
ōṁ kalyāṇadāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ saṁvatsarāya namaḥ |
ōṁ r̥tavē namaḥ |
ōṁ pakṣāya namaḥ |
ōṁ ayanāya namaḥ |
ōṁ divasāya namaḥ |
ōṁ yugāya namaḥ |
ōṁ stavyāya namaḥ |
ōṁ viviktāya namaḥ |
ōṁ nirlēpāya namaḥ | 440

ōṁ sarvavyāpinē namaḥ |
ōṁ nirākulāya namaḥ |
ōṁ anādinidhanāya namaḥ |
ōṁ sarvalōkapūjyāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ rasāya namaḥ |
ōṁ rasajñāya namaḥ |
ōṁ sārajñāya namaḥ |
ōṁ lōkasārāya namaḥ |
ōṁ rasātmakāya namaḥ |
ōṁ sarvaduḥkhātigāya namaḥ |
ōṁ vidyārāśayē namaḥ |
ōṁ paramagōcarāya namaḥ |
ōṁ śēṣāya namaḥ |
ōṁ viśēṣāya namaḥ |
ōṁ vigatakalmaṣāya namaḥ |
ōṁ raghunāyakāya namaḥ |
ōṁ varṇaśrēṣṭhāya namaḥ |
ōṁ varṇavāhyāya namaḥ |
ōṁ varṇyāya namaḥ | 460

ōṁ varṇyaguṇōjjvalāya namaḥ |
ōṁ karmasākṣiṇē namaḥ |
ōṁ amaraśrēṣṭhāya namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ sukhapradāya namaḥ |
ōṁ dēvādhidēvāya namaḥ |
ōṁ dēvarṣayē namaḥ |
ōṁ dēvāsuranamaskr̥tāya namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ śārṅgapāṇayē namaḥ |
ōṁ raghūttamāya namaḥ |
ōṁ manasē namaḥ |
ōṁ buddhayē namaḥ |
ōṁ ahaṅkārāya namaḥ |
ōṁ prakr̥tyai namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ ahalyāpāvanāya namaḥ |
ōṁ svāminē namaḥ | 480

ōṁ pitr̥bhaktāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ nyāyāya namaḥ |
ōṁ nyāyinē namaḥ |
ōṁ nayinē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ nayāya namaḥ |
ōṁ nagadharāya namaḥ |
ōṁ dhruvāya namaḥ |
ōṁ lakṣmīviśvambharābhartrē namaḥ |
ōṁ dēvēndrāya namaḥ |
ōṁ balimardanāya namaḥ |
ōṁ vāṇārimardanāya namaḥ |
ōṁ yajvanē namaḥ |
ōṁ anuttamāya namaḥ |
ōṁ munisēvitāya namaḥ |
ōṁ dēvāgraṇayē namaḥ |
ōṁ śivadhyānatatparāya namaḥ |
ōṁ paramāya namaḥ |
ōṁ parasmai namaḥ | 500

ōṁ sāmagēyāya namaḥ |
ōṁ priyāya namaḥ |
ōṁ akrūrāya namaḥ |
ōṁ puṇyakīrtayē namaḥ |
ōṁ sulōcanāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ puṇyādhikāya namaḥ |
ōṁ pūrvasmai namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ pūrayitrē namaḥ |
ōṁ ravayē namaḥ |
ōṁ jaṭilāya namaḥ |
ōṁ kalmaṣadhvāntaprabhañjanavibhāvasavē namaḥ |
ōṁ avyaktalakṣaṇāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ daśāsyadvīpakēsariṇē namaḥ |
ōṁ kalānidhayē namaḥ |
ōṁ kalānāthāya namaḥ |
ōṁ kamalānandavardhanāya namaḥ |
ōṁ jayinē namaḥ | 520

ōṁ jitārayē namaḥ |
ōṁ sarvādayē namaḥ |
ōṁ śamanāya namaḥ |
ōṁ bhavabhañjanāya namaḥ |
ōṁ alaṅkariṣṇavē namaḥ |
ōṁ acalāya namaḥ |
ōṁ rōciṣṇavē namaḥ |
ōṁ vikramōttamāya namaḥ |
ōṁ āśavē namaḥ |
ōṁ śabdapatayē namaḥ |
ōṁ śabdagōcarāya namaḥ |
ōṁ rañjanāya namaḥ |
ōṁ raghavē namaḥ |
ōṁ niśśabdāya namaḥ |
ōṁ praṇavāya namaḥ |
ōṁ mālinē namaḥ |
ōṁ sthūlāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ vilakṣaṇāya namaḥ |
ōṁ ātmayōnayē namaḥ | 540

ōṁ ayōnayē namaḥ |
ōṁ saptajihvāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ sanātanatamāya namaḥ |
ōṁ sragviṇē namaḥ |
ōṁ pēśalāya namaḥ |
ōṁ javināṁ varāya namaḥ |
ōṁ śaktimatē namaḥ |
ōṁ śaṅkhabhr̥tē namaḥ |
ōṁ nāthāya namaḥ |
ōṁ gadāpadmarathāṅgabhr̥tē namaḥ |
ōṁ nirīhāya namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ cidrūpāya namaḥ |
ōṁ vītasādhvasāya namaḥ |
ōṁ śatānanāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ śatamūrtayē namaḥ |
ōṁ ghanaprabhāya namaḥ |
ōṁ hr̥tpuṇḍarīkaśayanāya namaḥ | 560

ōṁ kaṭhināya namaḥ |
ōṁ dravāya namaḥ |
ōṁ ugrāya namaḥ |
ōṁ grahapatayē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ samarthāya namaḥ |
ōṁ anarthanāśanāya namaḥ |
ōṁ adharmaśatravē namaḥ |
ōṁ rakṣōghnāya namaḥ |
ōṁ puruhūtāya namaḥ |
ōṁ puruṣṭutāya namaḥ |
ōṁ brahmagarbhāya namaḥ |
ōṁ br̥hadgarbhāya namaḥ |
ōṁ dharmadhēnavē namaḥ |
ōṁ dhanāgamāya namaḥ |
ōṁ hiraṇyagarbhāya namaḥ |
ōṁ jyōtiṣmatē namaḥ |
ōṁ sulalāṭāya namaḥ |
ōṁ suvikramāya namaḥ |
ōṁ śivapūjāratāya namaḥ | 580

ōṁ śrīmatē namaḥ |
ōṁ bhavānīpriyakr̥tē namaḥ |
ōṁ vaśinē namaḥ |
ōṁ narāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ śyāmāya namaḥ |
ōṁ kapardinē namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ viśvāmitrāya namaḥ |
ōṁ dvijēśvarāya namaḥ |
ōṁ mātāmahāya namaḥ |
ōṁ mātariśvanē namaḥ |
ōṁ viriñcāya namaḥ |
ōṁ viṣṭaraśravasē namaḥ |
ōṁ sarvabhūtānāmakṣōbhyāya namaḥ |
ōṁ caṇḍāya namaḥ |
ōṁ satyaparākramāya namaḥ | 600

ōṁ vālakhilyāya namaḥ |
ōṁ mahākalpāya namaḥ |
ōṁ kalpavr̥kṣāya namaḥ |
ōṁ kalādharāya namaḥ |
ōṁ nidāghāya namaḥ |
ōṁ tapanāya namaḥ |
ōṁ amōghāya namaḥ |
ōṁ ślakṣṇāya namaḥ |
ōṁ parabalāpahr̥tē namaḥ |
ōṁ kabandhamathanāya namaḥ |
ōṁ divyāya namaḥ |
ōṁ kambugrīvāya namaḥ |
ōṁ śivapriyāya namaḥ |
ōṁ śaṅkhāya namaḥ |
ōṁ anilāya namaḥ |
ōṁ suniṣpannāya namaḥ |
ōṁ sulabhāya namaḥ |
ōṁ śiśirātmakāya namaḥ |
ōṁ asaṁsr̥ṣṭāya namaḥ |
ōṁ atithayē namaḥ | 620

ōṁ śūrāya namaḥ |
ōṁ pramāthinē namaḥ |
ōṁ pāpanāśakr̥tē namaḥ |
ōṁ vasuśravasē namaḥ |
ōṁ kavyavāhāya namaḥ |
ōṁ prataptāya namaḥ |
ōṁ viśvabhōjanāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ nīlōtpalaśyāmāya namaḥ |
ōṁ jñānaskandhāya namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ pavitrapādāya namaḥ |
ōṁ pāpārayē namaḥ |
ōṁ maṇipūrāya namaḥ |
ōṁ nabhōgatayē namaḥ |
ōṁ uttāraṇāya namaḥ |
ōṁ duṣkr̥tighnē namaḥ |
ōṁ durdharṣāya namaḥ |
ōṁ dussahāya namaḥ |
ōṁ abhayāya namaḥ | 640

ōṁ amr̥tēśāya namaḥ |
ōṁ amr̥tavapuṣē namaḥ |
ōṁ dharmiṇē namaḥ |
ōṁ dharmāya namaḥ |
ōṁ kr̥pākarāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ vivasvatē namaḥ |
ōṁ ādityāya namaḥ |
ōṁ yōgācāryāya namaḥ |
ōṁ divaspatayē namaḥ |
ōṁ udārakīrtayē namaḥ |
ōṁ udyōginē namaḥ |
ōṁ vāṅmayāya namaḥ |
ōṁ sadasanmayāya namaḥ |
ōṁ nakṣatramālinē namaḥ |
ōṁ nākēśāya namaḥ |
ōṁ svādhiṣṭhānāya namaḥ |
ōṁ ṣaḍāśrayāya namaḥ |
ōṁ caturvargaphalāya namaḥ |
ōṁ varṇinē namaḥ | 660

ōṁ śaktitrayaphalāya namaḥ |
ōṁ nidhayē namaḥ |
ōṁ nidhānagarbhāya namaḥ |
ōṁ nirvyājāya namaḥ |
ōṁ girīśāya namaḥ |
ōṁ vyālamardanāya namaḥ |
ōṁ śrīvallabhāya namaḥ |
ōṁ śivārambhāya namaḥ |
ōṁ śāntayē namaḥ |
ōṁ bhadrāya namaḥ |
ōṁ samañjasāya namaḥ |
ōṁ bhūśayāya namaḥ |
ōṁ bhūtikr̥tē namaḥ |
ōṁ bhūtibhūṣaṇāya namaḥ |
ōṁ bhūtavāhanāya namaḥ |
ōṁ akāyāya namaḥ |
ōṁ bhaktakāyasthāya namaḥ |
ōṁ kālajñāninē namaḥ |
ōṁ mahāvaṭavē namaḥ |
ōṁ parārthavr̥ttayē namaḥ | 680

ōṁ acalāya namaḥ |
ōṁ viviktāya namaḥ |
ōṁ śrutisāgarāya namaḥ |
ōṁ svabhāvabhadrāya namaḥ |
ōṁ madhyasthāya namaḥ |
ōṁ saṁsārabhayanāśanāya namaḥ |
ōṁ vēdyāya namaḥ |
ōṁ vaidyāya namaḥ |
ōṁ viyadgōptrē namaḥ |
ōṁ sarvāmaramunīśvarāya namaḥ |
ōṁ surēndrāya namaḥ |
ōṁ karaṇāya namaḥ |
ōṁ karmaṇē namaḥ |
ōṁ karmakr̥tē namaḥ |
ōṁ karmiṇē namaḥ |
ōṁ adhōkṣajāya namaḥ |
ōṁ dhyēyāya namaḥ |
ōṁ dhuryāya namaḥ |
ōṁ dharādhīśāya namaḥ |
ōṁ saṅkalpāya namaḥ | 700

ōṁ śarvarīpatayē namaḥ |
ōṁ paramārthaguravē namaḥ |
ōṁ vr̥ddhāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ āśritavatsalāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ vandyāya namaḥ |
ōṁ yajñēśāya namaḥ |
ōṁ yajñapālakāya namaḥ |
ōṁ prabhaviṣṇavē namaḥ |
ōṁ grasiṣṇavē namaḥ |
ōṁ lōkātmanē namaḥ |
ōṁ lōkabhāvanāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ kēśighnē namaḥ |
ōṁ kāvyāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ kāraṇakāraṇāya namaḥ | 720

ōṁ kālakartrē namaḥ |
ōṁ kālaśēṣāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ puruṣṭutāya namaḥ |
ōṁ ādikartrē namaḥ |
ōṁ varāhāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ narāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ viṣvaksēnāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ mahāyajñāya namaḥ |
ōṁ jyōtiṣmatē namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ | 740

ōṁ sūryāya namaḥ |
ōṁ surārcitāya namaḥ |
ōṁ nārasiṁhāya namaḥ |
ōṁ mahābhīmāya namaḥ |
ōṁ vakradaṁṣṭrāya namaḥ |
ōṁ nakhāyudhāya namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ jagatkartrē namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ garuḍadhvajāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ gōptrē namaḥ |
ōṁ bhūpatayē namaḥ |
ōṁ bhuvanēśvarāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ prabhavē namaḥ | 760

ōṁ trivikramāya namaḥ |
ōṁ trilōkēśāya namaḥ |
ōṁ brahmēśāya namaḥ |
ōṁ prītivardhanāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ duṣṭadamanāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ gōpavallabhāya namaḥ |
ōṁ bhaktapriyāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyakīrtayē namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ kāruṇyāya namaḥ |
ōṁ karuṇāya namaḥ |
ōṁ vyāsāya namaḥ |
ōṁ pāpaghnē namaḥ |
ōṁ śāntivardhanāya namaḥ |
ōṁ saṁnyāsinē namaḥ | 780

ōṁ śāstratattvajñāya namaḥ |
ōṁ mandarādrinikētanāya namaḥ |
ōṁ badarīnilayāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ tapasvinē namaḥ |
ōṁ vaidyutaprabhāya namaḥ |
ōṁ bhūtāvāsāya namaḥ |
ōṁ guhāvāsāya namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ śriyaḥ patayē namaḥ |
ōṁ tapōvāsāya namaḥ |
ōṁ mudāvāsāya namaḥ |
ōṁ satyavāsāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ puṣkarāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ puṣkarākṣāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ pūrṇamūrtayē namaḥ | 800

ōṁ purāṇajñāya namaḥ |
ōṁ puṇyadāya namaḥ |
ōṁ puṇyavardhanāya namaḥ |
ōṁ śaṅkhinē namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ gadinē namaḥ |
ōṁ śārṅgiṇē namaḥ |
ōṁ lāṅgalinē namaḥ |
ōṁ musalinē namaḥ |
ōṁ halinē namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ hāriṇē namaḥ |
ōṁ mēkhalinē namaḥ |
ōṁ kavacinē namaḥ |
ōṁ dhvajinē namaḥ |
ōṁ yōddhrē namaḥ |
ōṁ jētrē namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ śatrujitē namaḥ | 820

ōṁ śatrutāpanāya namaḥ |
ōṁ śāstrē namaḥ |
ōṁ śāstrakarāya namaḥ |
ōṁ śāstrāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ śaṅkarastutāya namaḥ |
ōṁ sārathayē namaḥ |
ōṁ sāttvikāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ sāmavēdapriyāya namaḥ |
ōṁ samāya namaḥ |
ōṁ pavanāya namaḥ |
ōṁ saṁhatāya namaḥ |
ōṁ śaktayē namaḥ |
ōṁ sampūrṇāṅgāya namaḥ |
ōṁ samr̥ddhimatē namaḥ |
ōṁ svargadāya namaḥ |
ōṁ kāmadāya namaḥ |
ōṁ śrīdāya namaḥ |
ōṁ kīrtidāya namaḥ | 840

ōṁ akīrtināśanāya namaḥ |
ōṁ mōkṣadāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ kṣīrābdhikr̥takētanāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sarvalōkēśāya namaḥ |
ōṁ prērakāya namaḥ |
ōṁ pāpanāśanāya namaḥ |
ōṁ sarvavyāpinē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ sarvalōkamahēśvarāya namaḥ |
ōṁ sargasthityantakr̥tē namaḥ |
ōṁ dēvāya namaḥ |
ōṁ sarvalōkasukhāvahāya namaḥ |
ōṁ akṣayyāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ kṣayavr̥ddhivivarjitāya namaḥ |
ōṁ nirlēpāya namaḥ |
ōṁ nirguṇāya namaḥ | 860

ōṁ sūkṣmāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ sarvōpādhivinirmuktāya namaḥ |
ōṁ sattāmātravyavasthitāya namaḥ |
ōṁ adhikāriṇē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ nityāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ acalāya namaḥ |
ōṁ nirmalāya namaḥ |
ōṁ vyāpinē namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nirāśrayāya namaḥ |
ōṁ śyāmāya namaḥ |
ōṁ yuvāyai [yūnē] namaḥ |
ōṁ lōhitākṣāya namaḥ |
ōṁ dīptāsyāya namaḥ |
ōṁ mitabhāṣaṇāya namaḥ | 880

ōṁ ājānubāhavē namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ siṁhaskandhāya namaḥ |
ōṁ mahābhujāya namaḥ |
ōṁ satyavatē namaḥ |
ōṁ guṇasampannāya namaḥ |
ōṁ svayantējasē namaḥ |
ōṁ sudīptimatē namaḥ |
ōṁ kālātmanē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ kālāya namaḥ |
ōṁ kālacakrapravartakāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ viśvasr̥jē namaḥ |
ōṁ viśvagōptrē namaḥ |
ōṁ viśvabhōktrē namaḥ |
ōṁ śāśvatāya namaḥ | 900

ōṁ viśvēśvarāya namaḥ |
ōṁ viśvamūrtayē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvabhāvanāya namaḥ |
ōṁ sarvabhūtasuhr̥dē namaḥ |
ōṁ śāntāya namaḥ |
ōṁ sarvabhūtānukampanāya namaḥ |
ōṁ sarvēśvarēśvarāya namaḥ |
ōṁ sarvasmai namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ āśritavatsalāya namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ sarvabhūtēśāya namaḥ |
ōṁ sarvabhūtāśayasthitāya namaḥ |
ōṁ abhyantarasthāya namaḥ |
ōṁ tamasaśchēttrē namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ parasmai namaḥ |
ōṁ anādinidhanāya namaḥ |
ōṁ sraṣṭrē namaḥ | 920

ōṁ prajāpatipatayē namaḥ |
ōṁ harayē namaḥ |
ōṁ narasiṁhāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sarvadr̥śē namaḥ |
ōṁ vaśinē namaḥ |
ōṁ jagatastasthuṣāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ nētrē namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ dhātrē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ sarvēṣāṁ prabhavē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ sahasramūrtayē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ viśvadr̥śē namaḥ | 940

ōṁ avyayāya namaḥ |
ōṁ purāṇapuruṣāya namaḥ |
ōṁ sraṣṭrē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ tattvāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ parākāśāya namaḥ |
ōṁ parātparasmai namaḥ |
ōṁ acyutāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ | 960

ōṁ śāśvatāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ sarvagatāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ ugrāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ hiraṇyagarbhāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ lōkakr̥tē namaḥ |
ōṁ lōkabhr̥tē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ rāmāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ mahāviṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ dēvahitāvahāya namaḥ |
ōṁ tattvātmanē namaḥ | 980

ōṁ tārakāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ sarvasiddhidāya namaḥ |
ōṁ akāravācyāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ śriyē namaḥ |
ōṁ bhūlīlāpatayē namaḥ |
ōṁ puṁsē namaḥ |
ōṁ sarvalōkēśvarāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvatōmukhāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ suśīlāya namaḥ |
ōṁ sulabhāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvaśaktimatē namaḥ |
ōṁ nityāya namaḥ |
ōṁ sampūrṇakāmāya namaḥ | 1000

ōṁ naisargikasuhr̥dē namaḥ |
ōṁ sukhinē namaḥ |
ōṁ kr̥pāpīyūṣajaladhayē namaḥ |
ōṁ sarvadēhināṁ śaraṇyāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ jagatāṁ patayē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ bhūtānāṁ śaraṇyāya namaḥ |
ōṁ saṁśritābhīṣṭadāyakāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ śrīpatayē namaḥ |
ōṁ rāmāya namaḥ |
ōṁ guṇabhr̥tē namaḥ |
ōṁ nirguṇāya namaḥ |
ōṁ mahatē namaḥ | 1018

iti śrī rāma sahasranāmāvalī |

1 thought on “Sri Rama Sahasranamavali in English – 1000 Names of Sri Rama”

Leave a Reply

Your email address will not be published. Required fields are marked *