Skip to content

Dattatreya Stotram in English – Jatadharam Pandurangam

Dattatreya StotramPin

Dattatreya Stotram or Datta Stotram is written by Rishi Narada and is found in the Narada Purana. Get Sri Dattatreya Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Dattatreya.

Dattatreya Stotram in English – Jatadharam Pandurangam 

jaṭādharaṁ pāṇḍurāṅgaṁ śūlahastaṁ kr̥pānidhim |
sarvarōgaharaṁ dēvaṁ dattātrēyamahaṁ bhajē || 1 ||

asya śrīdattātrēyastōtramantrasya bhagavānnāradar̥ṣiḥ | anuṣṭup chandaḥ | śrīdattaḥ paramātmā dēvatā | śrīdattātrēya prītyarthē japē viniyōgaḥ ||

nārada uvāca

jagadutpattikartrē ca sthitisaṁhārahētavē |
bhavapāśavimuktāya dattātrēya namōstutē || 1 ||

jarājanmavināśāya dēhaśuddhikarāya ca |
digambara dayāmūrtē dattātrēya namōstutē || 2 ||

karpūrakāntidēhāya brahmamūrtidharāya ca |
vēdaśāstraparijñāya dattātrēya namōstutē || 3 ||

hrasvadīrghakr̥śasthūlanāmagōtravivarjita |
pañcabhūtaikadīptāya dattātrēya namōstutē || 4 ||

yajñabhōktē ca yajñāya yajñarūpadharāya ca |
yajñapriyāya siddhāya dattātrēya namōstutē || 5 ||

ādau brahmā harirmadhyē hyantē dēvassadāśivaḥ |
mūrtitrayasvarūpāya dattātrēya namōstutē || 6 ||

bhōgālayāya bhōgāya yōgayōgyāya dhāriṇē |
jitēndriya jitajñāya dattātrēya namōstutē || 7 ||

digambarāya divyāya divyarūpadharāya ca |
sadōditaparabrahma dattātrēya namōstutē || 8 ||

jambūdvīpē mahākṣētrē mātāpuranivāsinē |
jayamāna satāṁ dēva dattātrēya namōstutē || 9 ||

bhikṣāṭanaṁ gr̥hē grāmē pātraṁ hēmamayaṁ karē |
nānāsvādamayī bhikṣā dattātrēya namōstutē || 10 ||

brahmajñānamayī mudrā vastrē cākāśabhūtalē |
prajñānaghanabōdhāya dattātrēya namōstutē || 11 ||

avadhūta sadānanda parabrahmasvarūpiṇē |
vidēhadēharūpāya dattātrēya namōstutē || 12 ||

satyarūpa sadācāra satyadharmaparāyaṇa |
satyāśrayaparōkṣāya dattātrēya namōstutē || 13 ||

śūlahastagadāpāṇē vanamālāsukandhara |
yajñasūtradhara brahman dattātrēya namōstutē || 14 ||

kṣarākṣarasvarūpāya parātparatarāya ca |
dattamuktiparastōtra dattātrēya namōstutē || 15 ||

datta vidyāḍhya lakṣmīśa datta svātmasvarūpiṇē |
guṇanirguṇarūpāya dattātrēya namōstutē || 16 ||

śatrunāśakaraṁ stōtram jñānavijñānadāyakam |
sarvapāpaṁ śamaṁ yāti dattātrēya namōstutē || 17 ||

idaṁ stōtram mahaddivyaṁ dattapratyakṣakārakam |
dattātrēyaprasādācca nāradēna prakīrtitam || 18 ||

iti śrī nāradapurāṇē nāradaviracitaṁ śrī dattātrēya stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *