छोड़कर सामग्री पर जाएँ

Yamashtakam in Hindi – श्री यमाष्टकम्

Yamashtakam or Yama Ashtakam LyricsPin

Yamashtakam or Yama Ashtakam is an eight verse stotra that was recited by Sati Savitri in praise of Lord Yama – the God of death, in order to get her husband Satyavanta’s life back. Get Sri Yamashtakam in Hindi Lyrics pdf here and chant it with devotion for the grace of Lord Yama.

Yamashtakam in Hindi – श्री यमाष्टकम् 

सावित्र्युवाच ।

तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ।
धर्मं सूर्यःसुतं प्राप धर्मराजं नमाम्यहम् ॥ १ ॥

समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ।
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ २ ॥

येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ।
कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ॥ ३ ॥

बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ।
नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ॥ ४ ॥

विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ।
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥ ५ ॥

तपस्वी ब्रह्मनिष्ठो यः सम्यमी सञ्जितेन्द्रियः ।
जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ॥ ६ ॥

स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ।
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ॥ ७ ॥

यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ।
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ॥ ८ ॥

इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ।
यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ॥ ९ ॥

इदं यमष्टकं नित्यं प्रातरुत्थाय यः पठेत् ।
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥ १० ॥

महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।
यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ ११ ॥

इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे एकत्रिंशोऽध्यायः ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *