छोड़कर सामग्री पर जाएँ

Karthaveeryarjuna Stotram in Hindi – कार्तवीर्यार्जुन द्वादशनाम स्तोत्रम्

Karthaveeryarjuna Stotram or karthaveeryarjuna dwadasa nama stotram or Kartavirya Arjuna StotramPin

Karthaveeryarjuna Stotram or karthaveeryarjuna dwadasa nama stotram or Kartavirya Arjuna Stotra is a powerful mantra that helps to get back stolen or lost items. Get Sri Karthaveeryarjuna Stotram in Hindi Pdf Lyrics here and chant the mantra with devotion to get back your stolen or lost items.

Karthaveeryarjuna Stotram in Hindi – कार्तवीर्यार्जुन द्वादशनाम स्तोत्रम् 

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
तस्य स्मरण मात्रेण गतं नष्टं च लभ्यते ॥ १ ॥

कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २ ॥

रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ३ ॥

सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः ।
आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ४ ॥

सहस्रबाहुं महितं सशरं सचापं
रक्ताम्बरं विविध रक्तकिरीटभूषम् ।
चोरादिदुष्टभयनाशनमिष्टदं तं
ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥ ५ ॥

यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।
यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान् ॥ ६ ॥

हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् ।
वाञ्चितार्थप्रदं नॄणां स्वराज्यं सुकृतं यदि ॥ ७ ॥

इति कार्तवीर्यार्जुन द्वादशनाम स्तोत्रम् ।

 

Karthaveeryarjuna Mantra in Hindi – कार्तवीर्यार्जुन मंत्र 

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
तस्य स्मरण मात्रेण गतं नष्टं च लभ्यते ॥ 

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *