छोड़कर सामग्री पर जाएँ

Neel Saraswati Stotram in Hindi – श्री नील सरस्वती स्तोत्रम्

Neel Saraswati stotram or Neela Saraswathi StotramPin

Neel Saraswati Stotram is a devotional hymn for worshipping Goddess Neel Saraswati, who is one of the Dasamahavidyas. Get Sri Neel Saraswati Stotram in Hindi pdf Lyrics here and chant it for the grace of Goddess Nil Saraswati Devi.

Neel Saraswati Stotram in Hindi – श्री नील सरस्वती स्तोत्रम् 

श्री गणेशाय नमः ॥

घोररूपे महारावे सर्वशत्रुवशङ्करी ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १॥

सुराऽसुरार्चिते देवि सिद्धगन्धर्वसेविते ।
जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ २॥

जटाजूटसमायुक्ते लोलजिह्वानुकारिणी ।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ ३॥

सौम्यरूपे घोररूपे चण्डरूपे नमोऽस्तु ते ।
दृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ४॥

जडानां जडतां हम्सि भक्तानां भक्तवत्सले ।
मूढतां हर मे देवि त्राहि मां शरणागतम् ॥ ५॥

ह्रूं ह्रूंकारमये देवि बलिहोमप्रिये नमः ।
उग्रतारे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ६॥

बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे ।
कुबुद्धिं हर मे देवि त्राहि मां शरणागतम् ॥ ७॥

इन्द्रादिदेव सद्वृन्दवन्दिते करुणामयी ।
तारे ताराधिनाथास्ये त्राहि मां शरणागतम् ॥ ८॥

फलश्रुतिः ॥

अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ।
षण्मासैः सिद्धिमाप्नोति नाऽत्र कार्या विचारणा ॥ १॥

मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् ।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् ॥ २॥

इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयान्वितः ।
तस्य शत्रुः क्षयं याति महाप्रज्ञा च जायते ॥ ३॥

पीडायां वापि सङ्ग्रामे जप्ये दाने तथा भये ।
य इदं पठति स्तोत्रं शुभं तस्य न संशयः ॥ ४॥

स्तोत्रेणानेन देवेशि स्तुत्वा देवीं सुरेश्वरीम् ।
सर्वकाममवाप्नोति सर्वविद्यानिधिर्भवेत् ॥ ५॥

इति ते कथितं दिव्यं स्तोत्रं सारस्वतप्रदम् ।
अस्मात्परतरं नास्ति स्तोत्रं तन्त्रे महेश्वरी ॥ ६॥

इति बृहन्निलतन्त्रे द्वितीयपटले तारिणी नील सरस्वती स्तोत्रं समाप्तम् ॥

“Neel Saraswati Stotram in Hindi – श्री नील सरस्वती स्तोत्रम्” पर 2 विचार

  1. प्लीज प्रोवाइड शुद्धि मंत्र जो कि इस प्रकार है ओम शुभम कुरूत्वम कल्याणम आरोग्यम् धनसंपदा शत्रु बुद्धि विनाश आया नहीं नहीं नहीं यह तो दीपक बनता है शुद्धि मंत्र किस तरह है ओम अपवित्र पवित्रो वा sarva awastha gatoapiva या smarehet पुंडरीकाक्ष सं bahyaअभ्यंतर shuchi

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *