छोड़कर सामग्री पर जाएँ

Shubham Kurutvam Kalyanam Lyrics in Hindi – शुभं कुरुत्वं कल्याणं

Shubham Kurutuvam Kalyanam or Shubham Karoti KalyanamPin

Shubham Kurutvam Kalyanam is popular song that is sung while lighting up and praying a Deep or Diya. Get Shubham Kurutvam Kalyanam Lyrics in Hindi Pdf here and chant it while doing deep pooja or diya poojanam.

Shubham Kurutvam Kalyanam Lyrics in Hindi – शुभं कुरुत्वं कल्याणं 

शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ॥

शत्रुबुद्धि विनाशाय
दीपज्योति नमोस्तुते
दीपज्योति नमोस्तुते ॥

शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।

दीपज्योतिः परब्रह्म
दीपज्योति जनार्दनः ।
दीपज्योतिः परब्रह्म
दीपज्योति जनार्दनः ॥

दीपो हरतु मे पापं
संध्यादीप नमोस्तु ते ॥

शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ॥

भो दीप ब्रह्मारूपस्त्वं
ज्योतिषां प्रभुरव्ययः ।
भो दीप ब्रह्मारूपस्त्वं
ज्योतिषां प्रभुरव्ययः ॥

आरोग्यं देहि पुत्रांश्च
मतिं स्वच्छां हि मे सदा ॥

शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ॥

द्रवेरस्तं समारभ्य
यावत्सूर्योदयो भवेत् ।

यस्य तिष्ठेद्गृहे दीप
तस्य नास्ति दरिद्रता ॥

शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ॥

शत्रुबुद्धि विनाशाय
दीपज्योति नमोस्तुते
दीपज्योति नमोस्तुते ॥

शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *