Shubham Kurutvam Kalyanam is popular song that is sung while lighting up and praying a Deep or Diya. Get Shubham Kurutvam Kalyanam Lyrics in Hindi Pdf here and chant it while doing deep pooja or diya poojanam.
Shubham Kurutvam Kalyanam Lyrics in Hindi – शुभं कुरुत्वं कल्याणं
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ॥
शत्रुबुद्धि विनाशाय
दीपज्योति नमोस्तुते
दीपज्योति नमोस्तुते ॥
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
दीपज्योतिः परब्रह्म
दीपज्योति जनार्दनः ।
दीपज्योतिः परब्रह्म
दीपज्योति जनार्दनः ॥
दीपो हरतु मे पापं
संध्यादीप नमोस्तु ते ॥
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ॥
भो दीप ब्रह्मारूपस्त्वं
ज्योतिषां प्रभुरव्ययः ।
भो दीप ब्रह्मारूपस्त्वं
ज्योतिषां प्रभुरव्ययः ॥
आरोग्यं देहि पुत्रांश्च
मतिं स्वच्छां हि मे सदा ॥
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ॥
द्रवेरस्तं समारभ्य
यावत्सूर्योदयो भवेत् ।
यस्य तिष्ठेद्गृहे दीप
तस्य नास्ति दरिद्रता ॥
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ॥
शत्रुबुद्धि विनाशाय
दीपज्योति नमोस्तुते
दीपज्योति नमोस्तुते ॥
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ।
शुभं कुरुत्वं कल्याणं
आरोग्यं धनसंपदः ॥