छोड़कर सामग्री पर जाएँ

Mahalakshmi Chaturvimsati Namavali in Hindi – महालक्ष्मी चतुर्विंशति नामावलिः

mahalakshmi chaturvimsati namavaliPin

Mahalakshmi Chaturvimsati Namavali is the 24 names of the goddess Sri Mahalakshmi Devi. It is believed that chanting these names with devotion will get back one’s lost riches, job, position of authority, etc. Get Sri Mahalakshmi Chaturvimsati Namavali in Hindi here and chant it with devotion for the grace of Goddess Maha Lakshmi.

खोई हुई नौकरी, धन, पद की बहाली महालक्ष्मी चतुर्विंशति नामावलिः

Mahalakshmi Chaturvimsati Namavali in Hindi – महालक्ष्मी चतुर्विंशति नामावलिः 

श्रीवेङ्कटेशमहिषी महलक्ष्मी प्रीत्यर्थं
श्रीवेङ्कटेशमहिषीमहालक्ष्मी चतुर्विंशति नामभिः
श्रीवेङ्ककटेशमहिषी महालक्ष्म्यर्चनं करिष्ये ॥

अस्य श्रीमहलक्ष्मी चतुर्विंशतिनाम मन्त्रस्य ब्रह्मा ऋषिः ।
अनुष्टुप् छन्दः । श्रीमहालक्ष्मीर्देवता ।
श्रीवेङ्कटेशमहिषीमहालक्ष्मीप्रीत्यर्धे जपे विनियोगः ।

ध्यानम् 

ईशानां जगतोस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं
तद्वक्षस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्वलां भगवतीं वन्दे जगन्मातरम् ॥

  1. ॐ श्रियै नमः ।
  2. ॐ लोकधात्र्यै नमः ।
  3. ॐ ब्रह्ममात्रे नमः ।
  4. ॐ पद्मनेत्रायै नमः ।
  5. ॐ पद्ममुख्यै नमः ।
  6. ॐ प्रसन्नमुखपद्मायै नमः ।
  7. ॐ पद्मकान्त्यै नमः ।
  8. ॐ बिल्ववनस्थायै नमः ।
  9. ॐ विष्णुपत्न्यै नमः ।
  10. ॐ विचित्रक्षौमधारिण्यै नमः ।
  11. ॐ पृथुश्रोण्यै नमः ।
  12. ॐ पक्वबिल्वफलापीनतुङ्गस्थन्यै नमः ।
  13. ॐ सुरक्तपद्मपत्राभकरपादतलायै नमः ।
  14. ॐ शुभायै नमः ।
  15. ॐ सरत्नाङ्गदकेयूरकाङ्चीनूपुरशोभितायै नमः ।
  16. ॐ यक्षकर्दमसंलिप्तसर्वाङ्गायै नमः ।
  17. ॐ कटकोज्ज्वलायै नमः ।
  18. ॐ माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषितायै नमः ।
  19. ॐ ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजायै नमः ।
  20. ॐ पद्महस्तायै नमः ।
  21. ॐ हरिवल्लभायै नमः ।
  22. ॐ ऋग्यजुस्सामरूपायै नमः ।
  23. ॐ विद्यायै नमः ।
  24. ॐ अब्धिजायै नमः ॥

एवं चतुर्विंशतिनामभिः बिल्वपत्रैर्लक्ष्म्यर्चनं कुर्यात् ।
सर्वाभीष्टसिद्धिर्भवति ॥

इति महालक्ष्मी चतुर्विंशति नामावलिः ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *