छोड़कर सामग्री पर जाएँ

Karthik Snan Vidhi in Hindi – कार्तीक स्नान विधि

Karthika Snanam Vidhanam or Karthik Snan VidhiPin

Karthik Snan Vidhi is the procedure to be followed, including the mantra’s that has to be recited, while taking bath during Karthika Masam or the month of Karthik in the Hindu Calendar. Get Karthik Snan Vidhi in Hindi Pdf Lyrics here and perform the vidhi with devotion.

Karthik Snan Vidhi in Hindi – कार्तीक स्नान विधि 

प्रार्थन

सर्वपापहरं पुण्यं स्नानं कार्तीक संभवं |
निर्विघ्नं कुरु मे देव दामोदर नमोऽस्तु ते ||

संकल्पं

देशकालौ संकीर्त्य :
गंगावालुकाभि सप्तर्षिमंडलपर्यंतं कृतवाराशेः पौंडरीकाश्वमेधादि समस्त क्रतु फलावाप्त्यर्थं, इह जन्मनि जन्मांतरे च बाल्य कौमार यौवन वार्धकेषु, जाग्रत् स्वप्न सुषुप्त्यवस्थासु ज्ञानतोऽज्ञानतश्च कामतोऽकामतः स्वतः प्रेरणया संभावितानां सर्वेषां पापानामपनोदनार्थं धर्मार्थकाममोक्ष चतुर्विध पुरुषार्थ सिद्ध्यर्थं, क्षेम स्थैर्य विजयायुरारोग्य ऐश्वर्यादीनां उत्तरोत्तराभिवृद्ध्यर्थं श्री शिवकेशवानुग्रह सिद्ध्यर्थं वर्षे वर्षे प्रयुक्त कार्तीकमासे ____ वासर युक्तानां ____ तिथौ श्रीमान् (श्रीमतः) ____ गोत्राभिजातः ____ नामधेयोऽहं पवित्र कार्तीक प्रातः स्नानं करिष्ये ||

मंत्रं

तुलाराशिं गते सूर्ये गंगा त्रैलोक्यपावनी |
सर्वत्र द्रवरूपेण सा संपूर्णा भवेत्तदा ||

गंगा प्रार्थन

अंब त्वद्दर्शनान्मुक्तिः न जाने स्नानजं फलम् |
स्वर्गारोहण सोपानं महापुण्य तरंगिणीं |
वंदे काशीं गुहां गंगां भवानीं मणिकर्णिकाम् ||
गंगे मां पुनीहि |
गंगा गंगेति यो ब्रूयात् योजनानां शतैरपि |
मुच्यते सर्व पापाभ्यो विष्णुलोकं स गच्छति ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *