Skip to content

Karthika Snanam Vidhi in English

Karthika Snanam Vidhanam or Karthik Snan VidhiPin

Karthika Snanam Vidhi is the procedure to be followed, including the mantra’s that has to be recited, while taking bath during Karthika Masam or the month of Karthika in the Hindu Calendar. Get Karthika Snanam Vidhi in English Pdf Lyrics here and perform the vidhi with devotion.

Karthika Snanam Vidhi in English 

prārthana

sarvapāpaharaṃ puṇyaṃ snānaṃ kārtīka sambhavaṃ |
nirvighnaṃ kuru me deva dāmodara namo’stu te ||

saṅkalpaṃ

deśakālau saṅkīrtya :
gaṅgāvālukābhi saptarṣimaṇḍalaparyantaṃ kṛtavārāśeḥ pauṇḍarīkāśvamedhādi samasta kratu phalāvāptyarthaṃ, iha janmani janmāntare ca bālya kaumāra yauvana vārdhakeṣu, jāgrat svapna suṣuptyavasthāsu jñānato’jñānataśca kāmato’kāmataḥ svataḥ preraṇayā sambhāvitānāṃ sarveṣāṃ pāpānāmapanodanārthaṃ dharmārthakāmamokṣa caturvidha puruṣārtha siddhyarthaṃ, kṣema sthairya vijayāyurārogya aiśvaryādīnāṃ uttarottarābhivṛddhyarthaṃ śrī śivakeśavānugraha siddhyarthaṃ varṣe varṣe prayukta kārtīkamāse ____ vāsara yuktānāṃ ____ tithau śrīmān (śrīmataḥ) ____ gotrābhijātaḥ ____ nāmadheyo’haṃ pavitra kārtīka prātaḥ snānaṃ kariṣye ||

mantraṃ

tulārāśiṃ gate sūrye gaṅgā trailokyapāvanī |
sarvatra dravarūpeṇa sā sampūrṇā bhavettadā ||

gaṅgā prārthana

amba tvaddarśanānmuktiḥ na jāne snānajaṃ phalam |
svargārohaṇa sopānaṃ mahāpuṇya taraṅgiṇīṃ |
vande kāśīṃ guhāṃ gaṅgāṃ bhavānīṃ maṇikarṇikām ||
gaṅge māṃ punīhi |
gaṅgā gaṅgeti yo brūyāt yojanānāṃ śatairapi |
mucyate sarva pāpābhyo viṣṇulokaṃ sa gacchati ||

Leave a Reply

Your email address will not be published. Required fields are marked *