छोड़कर सामग्री पर जाएँ

Girdhari Ashtakam in Hindi – श्री गिरिधार्यष्टकम्

Giridhari Ashtakam lyrics or Giridharyashtakam lyricsPin

Girdhari Ashtakam or Girdharyashtakam is an eight verse stotra for worshipping Lord Krishna. Get Sri Girdhari Ashtakam in Hindi Pdf Lyrics here and chant it with devotion for the grace of Lord Krishna.

Girdhari Ashtakam in Hindi – श्री गिरिधार्यष्टकम् 

त्र्यैलोक्यलक्ष्मीमदभृत्सुरेश्वरो
यदा घनैरन्तकरैर्ववर्षह ।
तदाकरोद्यः स्वबलेन रक्षणं
तं गोपबालं गिरिधारिणं भजे ॥ १ ॥

यः पाययन्तीमधिरुह्य पूतनां
स्तन्यं पपौ प्राणपरायणः शिशुः ।
जघान वातायितदैत्यपुङ्गवं
तं गोपबालं गिरिधारिणं भजे ॥ २ ॥

नन्दव्रजं यः स्वरुचेन्दिरालयं
चक्रे दिगीशान् दिवि मोहवृद्धये ।
गोगोपगोपीजनसर्वसौख्यं
तं गोपबालं गिरिधारिणं भजे ॥ ३ ॥

यं कामदोग्ध्री गगनावृतैर्जलैः
स्वज्ञातिराज्ये मुदिताभ्यषिञ्चत ।
गोविन्दनामोत्सवकृद्व्रजौकसां
तं गोपबालं गिरिधारिणं भजे ॥ ४ ॥

यस्याननाब्जं व्रजसुन्दरीजना
दिनक्षये लोचनषट्पदैर्मुदा ।
पिबन्त्यधीरा विरहातुरा भृशं
तं गोपबालं गिरिधारिणं भजे ॥ ५ ॥

बृन्दावने निर्जरबृन्दवन्दिते
गाश्चारयन्यः कलवेणुनिस्स्वनः ।
गोपाङ्गनाचित्तविमोहमन्मथ-
स्तं गोपबालं गिरिधारिणं भजे ॥ ६ ॥

यः स्वात्मलीलारसदित्सया सता-
माविश्यकाराऽग्निकुमारविग्रहम् ।
श्रीवल्लभाध्वानुसृतैकपालक-
स्तं गोपबालं गिरिधारिणं भजे ॥ ७ ॥

गोपेन्द्रसूनोर्गिरिधारिणोऽष्टकं
पठेदिदं यस्तदनन्यमानसः ।
समुच्यते दुःखमहार्णवाद्भृशं
प्राप्नोति दास्यं गिरिधारिणे ध्रुवम् ॥ ८ ॥

प्रणम्य सम्प्रार्थयते तवाग्रत-
स्त्वदङ्घ्रिरेणुं रघुनाथनामकः ।
श्रीविठ्ठलानुग्रहलब्धसन्मति-
स्तत्पूरयैतस्य मनोरथार्णवम् ॥ ९ ॥

इति श्रीरघुनाथप्रभुकृत श्री गिरिराजधार्यष्टकम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *