छोड़कर सामग्री पर जाएँ

Brihaspati Stotram in Hindi – श्री बृहस्पति स्तोत्र

Brihaspati Stotram Lyrics PdfPin

Brihaspati Stotra is a devotional hymn for worshipping Lord Brihaspati, who is one of the Navagraha’s. Get Sri Brihaspati Stotram in Hindi Pdf Lyrics here and chant it with devotion for the grace of Lord Brihaspati.

Brihaspati Stotram in Hindi – श्री बृहस्पति स्तोत्र 

बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
लोकत्रयगुरुः श्रीमान् सर्वज्ञः सर्वकोविदः ॥ १ ॥

सर्वेशः सर्वदाऽभीष्टः सर्वजित्सर्वपूजितः ।
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता गुरुः पिता ॥ २ ॥

विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
भूर्भुवस्सुवरों चैव भर्ता चैव महाबलः ॥ ३ ॥

पञ्चविंशतिनामानि पुण्यानि नियतात्मना ।
नन्दगोपगृहासीन विष्णुना कीर्तितानि वै ॥ ४ ॥

यः पठेत् प्रातरुत्थाय प्रयतः सुसमाहितः ।
विपरीतोऽपि भगवान्प्रीतस्तस्य बृहस्पतिः ॥ ५ ॥

यश्शृणोति गुरुस्तोत्रं चिरं जीवेन्न संशयः ।
सहस्रगोदानफलं विष्णोर्वचनतोभवेत् ।
बृहस्पतिकृता पीडा न कदाचिद्भविष्यति ॥ ६ ॥

इति श्री बृहस्पति स्तोत्र ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *