छोड़कर सामग्री पर जाएँ

Gayatri Ashtothram in Hindi – श्री गायत्री अष्टोत्तर शतनामावली

Gayatri Ashtothram or Gayatri Ashtottara Shatanamavali or 108 namesPin

Sri Gayatri Ashtothram or Gayatri Ashtottara Shatanamavali is the 108 names of Gayatri Devi. Get Sri Gayatri Ashtothram in Hindi Pdf Lyrics here and chant the 108 names of Gayatri Devi.

Gayatri Ashtothram in Hindi – श्री गायत्री अष्टोत्तर शतनामावली 

ओं तरुणादित्यसङ्काशायै नमः ।
ओं सहस्रनयनोज्ज्वलायै नमः ।
ओं विचित्रमाल्याभरणायै नमः ।
ओं तुहिनाचलवासिन्यै नमः ।
ओं वरदाभयहस्ताब्जायै नमः ।
ओं रेवातीरनिवासिन्यै नमः ।
ओं प्रणित्यय विशेषज्ञायै नमः ।
ओं यन्त्राकृतविराजितायै नमः ।
ओं भद्रपादप्रियायै नमः । ९ ।

ओं गोविन्दपदगामिन्यै नमः ।
ओं देवर्षिगणसन्तुष्टायै नमः ।
ओं वनमालाविभूषितायै नमः ।
ओं स्यन्दनोत्तमसंस्थानायै नमः ।
ओं धीरजीमूतनिस्वनायै नमः ।
ओं मत्तमातङ्गगमनायै नमः ।
ओं हिरण्यकमलासनायै नमः ।
ओं धीजनाधारनिरतायै नमः ।
ओं योगिन्यै नमः । १८ ।

ओं योगधारिण्यै नमः ।
ओं नटनाट्यैकनिरतायै नमः ।
ओं प्रणवाद्यक्षरात्मिकायै नमः ।
ओं चोरचारक्रियासक्तायै नमः ।
ओं दारिद्र्यच्छेदकारिण्यै नमः ।
ओं यादवेन्द्रकुलोद्भूतायै नमः ।
ओं तुरीयपथगामिन्यै नमः ।
ओं गायत्र्यै नमः ।
ओं गोमत्यै नमः । २७ ।

ओं गङ्गायै नमः ।
ओं गौतम्यै नमः ।
ओं गरुडासनायै नमः ।
ओं गेयगानप्रियायै नमः ।
ओं गौर्यै नमः ।
ओं गोविन्दपदपूजितायै नमः ।
ओं गन्धर्वनगराकारायै नमः ।
ओं गौरवर्णायै नमः ।
ओं गणेश्वर्यै नमः । ३६ ।

ओं गुणाश्रयायै नमः ।
ओं गुणवत्यै नमः ।
ओं गह्वर्यै नमः ।
ओं गणपूजितायै नमः ।
ओं गुणत्रयसमायुक्तायै नमः ।
ओं गुणत्रयविवर्जितायै नमः ।
ओं गुहावासायै नमः ।
ओं गुणाधारायै नमः ।
ओं गुह्यायै नमः । ४५ ।

ओं गन्धर्वरूपिण्यै नमः ।
ओं गार्ग्यप्रियायै नमः ।
ओं गुरुपदायै नमः ।
ओं गुह्यलिङ्गाङ्गधारिण्यै नमः ।
ओं सावित्र्यै नमः ।
ओं सूर्यतनयायै नमः ।
ओं सुषुम्नानाडिभेदिन्यै नमः ।
ओं सुप्रकाशायै नमः ।
ओं सुखासीनायै नमः । ५४ ।

ओं सुमत्यै नमः ।
ओं सुरपूजितायै नमः ।
ओं सुषुप्त्यवस्थायै नमः ।
ओं सुदत्यै नमः ।
ओं सुन्दर्यै नमः ।
ओं सागराम्बरायै नमः ।
ओं सुधाम्शुबिम्बवदनायै नमः ।
ओं सुस्तन्यै नमः ।
ओं सुविलोचनायै नमः । ६३ ।

ओं सीतायै नमः ।
ओं सर्वाश्रयायै नमः ।
ओं सन्ध्यायै नमः ।
ओं सुफलायै नमः ।
ओं सुखदायिन्यै नमः ।
ओं सुभ्रुवे नमः ।
ओं सुवासायै नमः ।
ओं सुश्रोण्यै नमः ।
ओं संसारार्णवतारिण्यै नमः । ७२ ।

ओं सामगानप्रियायै नमः ।
ओं साध्व्यै नमः ।
ओं सर्वाभरणभूषितायै नमः ।
ओं वैष्णव्यै नमः ।
ओं विमलाकारायै नमः ।
ओं महेन्द्र्यै नमः ।
ओं मन्त्ररूपिण्यै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं महासिद्ध्यै नमः । ८१ ।

ओं महामायायै नमः ।
ओं महेश्वर्यै नमः ।
ओं मोहिन्यै नमः ।
ओं मदनाकारायै नमः ।
ओं मधुसूदनचोदितायै नमः ।
ओं मीनाक्ष्यै नमः ।
ओं मधुरावासायै नमः ।
ओं नागेन्द्रतनयायै नमः ।
ओं उमायै नमः । ९० ।

ओं त्रिविक्रमपदाक्रान्तायै नमः ।
ओं त्रिस्वरायै नमः ।
ओं त्रिविलोचनायै नमः ।
ओं सूर्यमण्डलमध्यस्थायै नमः ।
ओं चन्द्रमण्डलसंस्थितायै नमः ।
ओं वह्निमण्डलमध्यस्थायै नमः ।
ओं वायुमण्डलसंस्थितायै नमः ।
ओं व्योममण्डलमध्यस्थायै नमः ।
ओं चक्रिण्यै नमः । ९९ ।

ओं चक्ररूपिण्यै नमः ।
ओं कालचक्रवितानस्थायै नमः ।
ओं चन्द्रमण्डलदर्पणायै नमः ।
ओं ज्योत्स्नातपानुलिप्ताङ्ग्यै नमः ।
ओं महामारुतवीजितायै नमः ।
ओं सर्वमन्त्राश्रयायै नमः ।
ओं धेनवे नमः ।
ओं पापघ्न्यै नमः ।
ओं परमेश्वर्यै नमः ॥ १०८ ।।

इति श्री गायत्री अष्टोत्तर शतनामावली  पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *