Skip to content

Dhanya Lakshmi Ashtottara Shatanamavali in English – 108 Names

Dhanya Lakshmi Ashtottara Shatanamavali or 108 Names of Dhanya Lakhmi DeviPin

Dhanya Lakshmi Ashtottara shatanamavali is the 108 Names of Dhanya Lakshmi Devi, who is the goddess of food or agricultural wealth. Portrayed in green garments that represent growth, renewal, and agricultural greenery, Dhanya Lakshmi is depicted in green garments, sitting on a pink lotus with eight hands — one in Abhaya mudra, one in Varada mudra, one holding a mace (symbolizing strength), two holding lotuses, and three holding various agricultural products. Green garments symbolizes agricultural greenery and growth. Get Sri Dhanya Lakshmi Ashtottara shatanamavali in English Pdf Lyrics here and chant the 108 Names of Dhanya Lakshmi Devi for her grace.

Dhanya Lakshmi Ashtottara Shatanamavali in English – 108 Names 

ōṁ śrīṁ klīṁ dhānyalakṣmyai namaḥ |
ōṁ śrīṁ klīṁ ānandākr̥tyai namaḥ |
ōṁ śrīṁ klīṁ aninditāyai namaḥ |
ōṁ śrīṁ klīṁ ādyāyai namaḥ |
ōṁ śrīṁ klīṁ ācāryāyai namaḥ |
ōṁ śrīṁ klīṁ abhayāyai namaḥ |
ōṁ śrīṁ klīṁ aśakyāyai namaḥ |
ōṁ śrīṁ klīṁ ajayāyai namaḥ |
ōṁ śrīṁ klīṁ ajēyāyai namaḥ | 9

ōṁ śrīṁ klīṁ amalāyai namaḥ |
ōṁ śrīṁ klīṁ amr̥tāyai namaḥ |
ōṁ śrīṁ klīṁ amarāyai namaḥ |
ōṁ śrīṁ klīṁ indrāṇīvaradāyai namaḥ |
ōṁ śrīṁ klīṁ indīvarēśvaryai namaḥ |
ōṁ śrīṁ klīṁ uragēndraśayanāyai namaḥ |
ōṁ śrīṁ klīṁ utkēlyai namaḥ |
ōṁ śrīṁ klīṁ kāśmīravāsinyai namaḥ |
ōṁ śrīṁ klīṁ kādambaryai namaḥ | 18

ōṁ śrīṁ klīṁ kalaravāyai namaḥ |
ōṁ śrīṁ klīṁ kucamaṇḍalamaṇḍitāyai namaḥ |
ōṁ śrīṁ klīṁ kauśikyai namaḥ |
ōṁ śrīṁ klīṁ kr̥tamālāyai namaḥ |
ōṁ śrīṁ klīṁ kauśāmbyai namaḥ |
ōṁ śrīṁ klīṁ kōśavardhinyai namaḥ |
ōṁ śrīṁ klīṁ khaḍgadharāyai namaḥ |
ōṁ śrīṁ klīṁ khanayē namaḥ |
ōṁ śrīṁ klīṁ khasthāyai namaḥ | 27

ōṁ śrīṁ klīṁ gītāyai namaḥ |
ōṁ śrīṁ klīṁ gītapriyāyai namaḥ |
ōṁ śrīṁ klīṁ gītyai namaḥ |
ōṁ śrīṁ klīṁ gāyatryai namaḥ |
ōṁ śrīṁ klīṁ gautamyai namaḥ |
ōṁ śrīṁ klīṁ citrābharaṇabhūṣitāyai namaḥ |
ōṁ śrīṁ klīṁ cāṇūrmadinyai namaḥ |
ōṁ śrīṁ klīṁ caṇḍāyai namaḥ |
ōṁ śrīṁ klīṁ caṇḍahantryai namaḥ | 36

ōṁ śrīṁ klīṁ caṇḍikāyai namaḥ |
ōṁ śrīṁ klīṁ gaṇḍakyai namaḥ |
ōṁ śrīṁ klīṁ gōmatyai namaḥ |
ōṁ śrīṁ klīṁ gāthāyai namaḥ |
ōṁ śrīṁ klīṁ tamōhantryai namaḥ |
ōṁ śrīṁ klīṁ triśaktidhr̥tē namaḥ |
ōṁ śrīṁ klīṁ tapasvinyai namaḥ |
ōṁ śrīṁ klīṁ jātavatsalāyai namaḥ |
ōṁ śrīṁ klīṁ jagatyai namaḥ | 45

ōṁ śrīṁ klīṁ jaṅgamāyai namaḥ |
ōṁ śrīṁ klīṁ jyēṣṭhāyai namaḥ |
ōṁ śrīṁ klīṁ janmadāyai namaḥ |
ōṁ śrīṁ klīṁ jvalitadyutyai namaḥ |
ōṁ śrīṁ klīṁ jagajjīvāyai namaḥ |
ōṁ śrīṁ klīṁ jagadvandyāyai namaḥ |
ōṁ śrīṁ klīṁ dharmiṣṭhāyai namaḥ |
ōṁ śrīṁ klīṁ dharmaphaladāyai namaḥ |
ōṁ śrīṁ klīṁ dhyānagamyāyai namaḥ | 54

ōṁ śrīṁ klīṁ dhāraṇāyai namaḥ |
ōṁ śrīṁ klīṁ dharaṇyai namaḥ |
ōṁ śrīṁ klīṁ dhavalāyai namaḥ |
ōṁ śrīṁ klīṁ dharmādhārāyai namaḥ |
ōṁ śrīṁ klīṁ dhanāyai namaḥ |
ōṁ śrīṁ klīṁ dhārāyai namaḥ |
ōṁ śrīṁ klīṁ dhanurdharyai namaḥ |
ōṁ śrīṁ klīṁ nābhasāyai namaḥ |
ōṁ śrīṁ klīṁ nāsāyai namaḥ | 63

ōṁ śrīṁ klīṁ nūtanāṅgāyai namaḥ |
ōṁ śrīṁ klīṁ narakaghnyai namaḥ |
ōṁ śrīṁ klīṁ nutyai namaḥ |
ōṁ śrīṁ klīṁ nāgapāśadharāyai namaḥ |
ōṁ śrīṁ klīṁ nityāyai namaḥ |
ōṁ śrīṁ klīṁ parvatanandinyai namaḥ |
ōṁ śrīṁ klīṁ pativratāyai namaḥ |
ōṁ śrīṁ klīṁ patimayyai namaḥ |
ōṁ śrīṁ klīṁ priyāyai namaḥ | 72

ōṁ śrīṁ klīṁ prītimañjaryai namaḥ |
ōṁ śrīṁ klīṁ pātālavāsinyai namaḥ |
ōṁ śrīṁ klīṁ pūrtyai namaḥ |
ōṁ śrīṁ klīṁ pāñcālyai namaḥ |
ōṁ śrīṁ klīṁ prāṇināṁ prasavē namaḥ |
ōṁ śrīṁ klīṁ parāśaktyai namaḥ |
ōṁ śrīṁ klīṁ balimātrē namaḥ |
ōṁ śrīṁ klīṁ br̥haddhāmnyai namaḥ |
ōṁ śrīṁ klīṁ bādarāyaṇasaṁstutāyai namaḥ | 81

ōṁ śrīṁ klīṁ bhayaghnyai namaḥ |
ōṁ śrīṁ klīṁ bhīmarūpāyai namaḥ |
ōṁ śrīṁ klīṁ bilvāyai namaḥ |
ōṁ śrīṁ klīṁ bhūtasthāyai namaḥ |
ōṁ śrīṁ klīṁ makhāyai namaḥ |
ōṁ śrīṁ klīṁ mātāmahyai namaḥ |
ōṁ śrīṁ klīṁ mahāmātrē namaḥ |
ōṁ śrīṁ klīṁ madhyamāyai namaḥ |
ōṁ śrīṁ klīṁ mānasyai namaḥ | 90

ōṁ śrīṁ klīṁ manavē namaḥ |
ōṁ śrīṁ klīṁ mēnakāyai namaḥ |
ōṁ śrīṁ klīṁ mudāyai namaḥ |
ōṁ śrīṁ klīṁ yattatpadanibandhinyai namaḥ |
ōṁ śrīṁ klīṁ yaśōdāyai namaḥ |
ōṁ śrīṁ klīṁ yādavāyai namaḥ |
ōṁ śrīṁ klīṁ yūtyai namaḥ |
ōṁ śrīṁ klīṁ raktadantikāyai namaḥ |
ōṁ śrīṁ klīṁ ratipriyāyai namaḥ | 99

ōṁ śrīṁ klīṁ ratikaryai namaḥ |
ōṁ śrīṁ klīṁ raktakēśyai namaḥ |
ōṁ śrīṁ klīṁ raṇapriyāyai namaḥ |
ōṁ śrīṁ klīṁ laṅkāyai namaḥ |
ōṁ śrīṁ klīṁ lavaṇōdadhayē namaḥ |
ōṁ śrīṁ klīṁ laṅkēśahantryai namaḥ |
ōṁ śrīṁ klīṁ lēkhāyai namaḥ |
ōṁ śrīṁ klīṁ varapradāyai namaḥ |
ōṁ śrīṁ klīṁ vāmanāyai namaḥ | 108

ithi śrī dhānya lakṣhmī aṣhṭōttara śhatanāmāvalī ||

Leave a Reply

Your email address will not be published. Required fields are marked *