छोड़कर सामग्री पर जाएँ

Devi Sukt in Hindi – देवी सूक्तं

Devi Suktam or Ambruni Suktam or Devi SuktPin

Devi Sukt or Aṃbruni Suktam is a Vedic hymn addressing Goddess Devi or Mother Goddess or Universal Goddess. Get Sri Devi Suktam in Hindi Pdf Lyrics here and chant it with devotion for the grace of the Goddess Devi.

Devi Sukt in Hindi – देवी सूक्तं 

ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमिं᳚द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥1॥

अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भगम्᳚ ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ये॑ ​3 यज॑मानाय सुन्व॒ते ॥2॥

अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् ।
तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भू~र्या᳚वे॒शयंती᳚म् ॥3॥

मया॒ सो अन्न॑मत्ति यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् ।
अ॒मं॒त॒वो॒मांत उप॑क्षियंति॒ श्रु॒धि श्रु॑तं श्रद्धि॒वं ते᳚ वदामि ॥4॥

अ॒हमे॒व स्व॒यमि॒दं-वँदा॑मि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥5॥

अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे हंत॒ वा उ॑ ।
अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी आवि॑वेश ॥6॥

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्वं॒तः स॑मु॒द्रे ।
ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां-वँ॒र्​ष्मणोप॑ स्पृशामि ॥7॥

अ॒हमे॒व वात॑ इव॒ प्रवा᳚म्या॒-रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ ।
प॒रो दि॒वापर॒ ए॒ना पृ॑थि॒व्यै-ताव॑ती महि॒ना संब॑भूव ॥8॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

॥ इति ऋग्वेदोक्तं देवी सूक्तं समाप्तम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *