छोड़कर सामग्री पर जाएँ

Daridra Dahan Shiv Stotra in Hindi – दरिद्र दहन शिव स्तोत्र

Daridrya Dahana Shiva Stotram or Daridra Dahan Shiv Stotra Lyrics Pdf - daridrya duhka dahanaya namah shivayaPin

Daridra Dahan Shiv Stotra is a very powerful stotram of Lord Shiva. Get Sri Daridra Dahan Shiv Stotra Pdf in Hindi Lyrics here and chant it with devotion to get rid of poverty and sorrow due to it.

Daridra Dahan Shiv Stotra in Hindi – दरिद्र दहन शिव स्तोत्र 

विश्वेश्वराय नरकार्णव तारणाय
कर्णामृताय शशिशेखरधारणाय ।
कर्पूरकान्तिधवलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 1 ॥

गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय ।
गङ्गाधराय गजराजविमर्दनाय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 2 ॥

भक्तिप्रियाय भवरोगभयापहाय
उग्राय दुःखभवसागरतारणाय ।
ज्योतिर्मयाय गुणनामसुनृत्यकाय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 3 ॥

चर्माम्बराय शवभस्मविलेपनाय
फालेक्षणाय मणिकुण्डलमण्डिताय ।
मञ्जीरपादयुगलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 4 ॥

पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रयमण्डिताय ।
आनन्दभूमिवरदाय तमोपहाय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 5 ॥

भानुप्रियाय भवसागरतारणाय
कालान्तकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलक्षण लक्षिताय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 6 ॥

रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नरकार्णवतारणाय ।
पुण्येषु पुण्यभरिताय सुरार्चिताय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 7 ॥

मुक्तीश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय ।
मातङ्गचर्मवसनाय महेश्वराय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 8 ॥

वसिष्ठेन कृतं स्तोत्रम् सर्वरोगनिवारणम् ।
सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादिवर्धनम् |
त्रिसन्ध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात् ॥ 9 ॥

इति श्री वसिष्ठ विरचितं दारिद्र्य दहन स्तोत्रम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *