छोड़कर सामग्री पर जाएँ

Bhadra Lakshmi Stotram in Hindi – श्री भद्रलक्ष्मी स्तोत्र

bhadra lakshmi stotramPin

Bhadra Lakshmi Stotra is a hymn to worship Goddess Lakshmi. Get Bhadra Lakshmi Stotram in Hindi Pdf lyrics here and chant it with devotion for grace of goddess Lakshmi.

Bhadra Lakshmi Stotram in Hindi – श्री भद्रलक्ष्मी स्तोत्र 

श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥

पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथा ।
सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥

नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं तु लक्ष्मीः स्यात् द्वादशं श्रीहरिप्रिया ॥ ३ ॥

श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी ।
मा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजासना ॥ ४ ॥

सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादशा ।
प्रातः शुद्धतराः पठन्ति सततं सर्वान् लभन्ते शुभान् ॥ ५ ॥

भद्रलक्ष्मी स्तवं नित्यं पुण्यमेतच्छुभावहम् ।
काले स्नात्वापि कावेर्यां जप श्रीवृक्षसन्निधौ ॥ ६ ॥

इति श्री भद्रलक्ष्मी स्तोत्र ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *