Skip to content

Tara Stotram in English

Tara Stotram Lyrics or Tara AshtakamPin

Tara Stotram is a devotional hymn for worshipping Goddess Tara Devi, who is one of the Dasa Mahavidyas. Get Sri Tara Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Tara Devi.

Tara Stotram in English 

dhyānam |

ōṁ pratyālīḍhapadārcitāṅghriśavahr̥d ghōrāṭṭahāsā parā
khaḍgēndīvarakartrikarparabhujā huṅkāra bījōdbhavā |
sarvā nīlaviśālapiṅgalajaṭājūṭaika nāgairyutā
jāḍyanyasya kapālakē trijagatāṁ hantyugratārā svayam ||

śūnyasthāmatitējasāṁ ca dadhatīṁ śūlābja khaḍgaṁ gadāṁ
muktāhārasubaddha ratna rasanāṁ karpūra kundōjvalām |
vandē viṣṇusurēndrarudranamitāṁ trailōkya rakṣāparām
nīlāṁ tāmahibhūṣaṇādhivalayāmatyugratārāṁ bhajē ||

tārā stōtraṁ |

mātarnīlasarasvati praṇamatāṁ saubhāgyasampatpradē
pratyālīḍhapadasthitē śavahr̥di smērānanāmbhōruhē |
phullēndīvaralōcanē trinayanē kartrīkapālōtpalē
khaḍgaṁ cādadhatī tvamēva śaraṇaṁ tvāmīśvarīmāśrayē || 1 ||

vācāmīśvari bhaktikalpalatikē sarvārthasiddhīśvari
gadyaprākr̥tapadyajātaracanāsarvārthasiddhipradē |
nīlēndīvaralōcanatrayayutē kāruṇyavārānnidhē
saubhāgyāmr̥tavardhanēna kr̥payāsiñca tvamasmādr̥śam || 2 ||

kharvē garvasamūhapūritatanō sarpādivēṣōjvalē
vyāghratvakparivītasundarakaṭivyādhūtaghaṇṭāṅkitē |
sadyaḥkr̥ttagaladrajaḥparimilanmuṇḍadvayīmūrdhajē
granthiśrēṇinr̥muṇḍadāmalalitē bhīmē bhayaṁ nāśaya || 3 ||

māyānaṅgavikārarūpalalanābindvardhacandrāmbikē
humphaṭkāramayi tvamēva śaraṇaṁ mantrātmikē mādr̥śaḥ |
mūrtistē janani tridhāmaghaṭitā sthūlātisūkṣmā parā
vēdānāṁ nahi gōcarā kathamapi prājñairnutāmāśrayē || 4 ||

tvatpādāmbujasēvayā sukr̥tinō gacchanti sāyujyatāṁ
tasyāḥ śrīparamēśvaratrinayanabrahmādisāmyātmanaḥ |
saṁsārāmbudhimajjanē paṭutanurdēvēndramukhyāsurān
mātastē padasēvanē hi vimukhān kiṁ mandadhīḥ sēvatē || 5 ||

mātastvatpadapaṅkajadvayarajōmudrāṅkakōṭīriṇastē
dēvā jayasaṅgarē vijayinō niśśaṅkamaṅkē gatāḥ |
dēvō:’haṁ bhuvanē na mē sama iti spardhāṁ vahantaḥ parē
tattulyāṁ niyataṁ yathā śaśiravī nāśaṁ vrajanti svayam || 6 ||

tvannāmasmaraṇātpalāyanaparāndraṣṭuṁ ca śaktā na tē
bhūtaprētapiśācarākṣasagaṇā yakṣaśca nāgādhipāḥ |
daityā dānavapuṅgavāśca khacarā vyāghrādikā jantavō
ḍākinyaḥ kupitāntakaśca manujān mātaḥ kṣaṇaṁ bhūtalē || 7 ||

lakṣmīḥ siddhigaṇaśca pādukamukhāḥ siddhāstathā vairiṇāṁ
stambhaścāpi varāṅganē gajaghaṭāstambhastathā mōhanam |
mātastvatpadasēvayā khalu nr̥ṇāṁ siddhyanti tē tē guṇāḥ
klāntaḥ kāntamanōbhavō:’tra bhavati kṣudrō:’pi vācaspatiḥ || 8 ||

tārāṣṭakamidaṁ puṇyaṁ bhaktimān yaḥ paṭhēnnaraḥ |
prātarmadhyāhnakālē ca sāyāhnē niyataḥ śuciḥ || 9 ||

labhatē kavitāṁ vidyāṁ sarvaśāstrārthavidbhavēt
lakṣmīmanaśvarāṁ prāpya bhuktvā bhōgānyathēpsitān |
kīrtiṁ kāntiṁ ca nairujyaṁ prāptyāntē mōkṣamāpnuyāt || 10 ||

ithi śrī tārā stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *