Skip to content

Srinivasa Gadyam in English

Srinivasa GadyamPin

Srinivasa Gadyam is an elaborate prose composition on Lord Srinivasa that describes the lord’s beauty, and his qualities and concludes with a prayer seeking refuge unto Him to help us cross this ocean of samsara. It was composed by the great bhakti saint and philosopher Sri Ramanuja. Get Sri Srinivasa Gadyam in English Pdf Lyrics here and recite it for the grace of Lord Venkateswara or Srinivasa. 

Srinivasa Gadyam in English 

śrīmadakhilamahīmaṇḍalamaṇḍanadharaṇīdhara maṇḍalākhaṇḍalasya, nikhilasurāsuravandita varāhakṣētra vibhūṣaṇasya, śēṣāchala garuḍāchala siṃhāchala vṛṣabhāchala nārāyaṇāchalāñjanāchalādi śikharimālākulasya, nāthamukha bōdhanidhivīthiguṇasābharaṇa sattvanidhi tattvanidhi bhaktiguṇapūrṇa śrīśailapūrṇa guṇavaśaṃvada paramapuruṣakṛpāpūra vibhramadatuṅgaśṛṅga galadgaganagaṅgāsamāliṅgitasya, sīmātiga guṇa rāmānujamuni nāmāṅkita bahu bhūmāśraya suradhāmālaya vanarāmāyata vanasīmāparivṛta viśaṅkaṭataṭa nirantara vijṛmbhita bhaktirasa nirgharānantāryāhārya prasravaṇadhārāpūra vibhramada salilabharabharita mahātaṭāka maṇḍitasya, kalikardama malamardana kalitōdyama vilasadyama niyamādima munigaṇaniṣēvyamāṇa pratyakṣībhavannijasalila samajjana namajjana nikhilapāpanāśanā pāpanāśana tīrthādhyāsitasya, murārisēvaka jarādipīḍita nirārtijīvana nirāśa bhūsura varātisundara surāṅganārati karāṅgasauṣṭhava kumāratākṛti kumāratāraka samāpanōdaya danūnapātaka mahāpadāmaya vihāpanōdita sakalabhuvana vidita kumāradhārābhidhāna tīrthādhiṣṭhitasya, dharaṇitala gatasakala hatakalila śubhasalila gatabahuḻa vividhamala hatichatura ruchiratara vilōkanamātra vidaḻita vividha mahāpātaka svāmipuṣkariṇī samētasya, bahusaṅkaṭa narakāvaṭa patadutkaṭa kalikaṅkaṭa kaluṣōdbhaṭa janapātaka vinipātaka ruchināṭaka karahāṭaka kalaśāhṛta kamalārata śubhamañjana jalasajjana bharabharita nijadurita hatinirata janasatata nirastanirargaḻa pēpīyamāna salila sambhṛta viśaṅkaṭa kaṭāhatīrtha vibhūṣitasya, ēvamādima bhūrimañjima sarvapātaka garvahāpaka sindhuḍambara hāriśambara vividhavipula puṇyatīrthanivaha nivāsasya, śrīmatō vēṅkaṭāchalasya śikharaśēkharamahākalpaśākhī, kharvībhavadati garvīkṛta gurumērvīśagiri mukhōrvīdhara kuladarvīkara dayitōrvīdhara śikharōrvī satata sadūrvīkṛti charaṇaghana garvacharvaṇanipuṇa tanukiraṇamasṛṇita giriśikhara śēkharatarunikara timiraḥ, vāṇīpatiśarvāṇī dayitēndrāṇiśvara mukha nāṇīyōrasavēṇī nibhaśubhavāṇī nutamahimāṇī ya stana kōṇī bhavadakhila bhuvanabhavanōdaraḥ, vaimānikaguru bhūmādhika guṇa rāmānuja kṛtadhāmākara karadhāmāri daralalāmāchChakanaka dāmāyita nijarāmālaya navakisalayamaya tōraṇamālāyita vanamālādharaḥ, kālāmbuda mālānibha nīlālaka jālāvṛta bālābja salīlāmala phālāṅkasamūlāmṛta dhārādvayāvadhīraṇa dhīralalitatara viśadatara ghana ghanasāra mayōrdhvapuṇḍra rēkhādvayaruchiraḥ, suvikasvara daḻabhāsvara kamalōdara gatamēdura navakēsara tatibhāsura paripiñjara kanakāmbara kalitādara lalitōdara tadālamba jambharipu maṇistambha gambhīrimadambhastambha samujjṛmbhamāṇa pīvarōruyugaḻa tadālamba pṛthula kadalī mukula madaharaṇajaṅghāla jaṅghāyugaḻaḥ, navyadala bhavyamala pītamala śōṇimalasanmṛdula satkisalayāśrujalakāri bala śōṇatala padakamala nijāśraya balabandīkṛta śaradindumaṇḍalī vibhramadādabhra śubhra punarbhavādhiṣṭhitāṅguḻīgāḍha nipīḍita padmāvanaḥ, jānutalāvadhi lamba viḍambita vāraṇa śuṇḍādaṇḍa vijṛmbhita nīlamaṇimaya kalpakaśākhā vibhramadāyi mṛṇāḻalatāyita samujjvalatara kanakavalaya vēllitaikatara bāhudaṇḍayugaḻaḥ, yugapadudita kōṭi kharakara himakara maṇḍala jājvalyamāna sudarśana pāñchajanya samuttuṅgita śṛṅgāpara bāhuyugaḻaḥ, abhinavaśāṇa samuttējita mahāmahā nīlakhaṇḍa madakhaṇḍana nipuṇa navīna paritapta kārtasvara kavachita mahanīya pṛthula sālagrāma paramparā gumbhita nābhimaṇḍala paryanta lambamāna prālambadīpti samālambita viśāla vakṣaḥsthalaḥ, gaṅgājhara tuṅgākṛti bhaṅgāvaḻi bhaṅgāvaha saudhāvaḻi bādhāvaha dhārānibha hārāvaḻi dūrāhata gēhāntara mōhāvaha mahima masṛṇita mahātimiraḥ, piṅgākṛti bhṛṅgāra nibhāṅgāra daḻāṅgāmala niṣkāsita duṣkāryagha niṣkāvaḻi dīpaprabha nīpachChavi tāpaprada kanakamālikā piśaṅgita sarvāṅgaḥ, navadaḻita daḻavalita mṛdulalita kamalatati madavihati chaturatara pṛthulatara sarasatara kanakasaramaya ruchirakaṇṭhikā kamanīyakaṇṭhaḥ, vātāśanādhipati śayana kamana paricharaṇa ratisamētākhila phaṇadharatati matikaravara kanakamaya nāgābharaṇa parivītākhilāṅgā vagamita śayana bhūtāhirāja jātātiśayaḥ, ravikōṭī paripāṭī dharakōṭī ravarāṭī kitavīṭī rasadhāṭī dharamaṇigaṇakiraṇa visaraṇa satatavidhuta timiramōha gārbhagēhaḥ, aparimita vividhabhuvana bharitākhaṇḍa brahmāṇḍamaṇḍala pichaṇḍilaḥ, āryadhuryānantārya pavitra khanitrapāta pātrīkṛta nijachubuka gatavraṇakiṇa vibhūṣaṇa vahanasūchita śritajana vatsalatātiśayaḥ, maḍḍuḍiṇḍima ḍhamaru jarghara kāhaḻī paṭahāvaḻī mṛdumaddalādi mṛdaṅga dundubhi ḍhakkikāmukha hṛdya vādyaka madhuramaṅgaḻa nādamēdura nāṭārabhi bhūpāḻa bilahari māyāmāḻava gauḻa asāvērī sāvērī śuddhasāvērī dēvagāndhārī dhanyāsī bēgaḍa hindustānī kāpī tōḍi nāṭakuruñjī śrīrāga sahana aṭhāṇa sāraṅgī darbāru pantuvarāḻī varāḻī kaḻyāṇī bhūrikaḻyāṇī yamunākaḻyāṇī huśēnī jañjhōṭhī kaumārī kannaḍa kharaharapriyā kalahaṃsa nādanāmakriyā mukhārī tōḍī punnāgavarāḻī kāmbhōjī bhairavī yadukulakāmbhōjī ānandabhairavī śaṅkarābharaṇa mōhana rēguptī saurāṣṭrī nīlāmbarī guṇakriyā mēghagarjanī haṃsadhvani śōkavarāḻī madhyamāvatī jēñjuruṭī suraṭī dvijāvantī malayāmbarī kāpīparaśu dhanāsirī dēśikatōḍī āhirī vasantagauḻī santu kēdāragauḻa kanakāṅgī ratnāṅgī gānamūrtī vanaspatī vāchaspatī dānavatī mānarūpī sēnāpatī hanumattōḍī dhēnukā nāṭakapriyā kōkilapriyā rūpavatī gāyakapriyā vakuḻābharaṇa chakravāka sūryakānta hāṭakāmbarī jhaṅkāradhvanī naṭabhairavī kīravāṇī harikāmbhōdī dhīraśaṅkarābharaṇa nāgānandinī yāgapriyādi visṛmara sarasa gānaruchira santata santanyamāna nityōtsava pakṣōtsava māsōtsava saṃvatsarōtsavādi vividhōtsava kṛtānandaḥ śrīmadānandanilaya vimānavāsaḥ, satata padmālayā padapadmarēṇu sañchitavakṣastala paṭavāsaḥ, śrīśrīnivāsaḥ suprasannō vijayatāṃ. śrī​​alarmēlmaṅgā nāyikāsamētaḥ śrīśrīnivāsa svāmī suprītaḥ suprasannō varadō bhūtvā, pavana pāṭalī pālāśa bilva punnāga chūta kadaḻī chandana champaka mañjuḻa mandāra hiñjulādi tilaka mātuluṅga nārikēḻa krauñchāśōka mādhūkāmalaka hinduka nāgakētaka pūrṇakunda pūrṇagandha rasa kanda vana vañjuḻa kharjūra sāla kōvidāra hintāla panasa vikaṭa vaikasavaruṇa tarughamaraṇa vichuḻaṅkāśvattha yakṣa vasudha varmādha mantriṇī tintriṇī bōdha nyagrōdha ghaṭavaṭala jambūmatallī vīratachullī vasati vāsatī jīvanī pōṣaṇī pramukha nikhila sandōha tamāla mālā mahita virājamāna chaṣaka mayūra haṃsa bhāradvāja kōkila chakravāka kapōta garuḍa nārāyaṇa nānāvidha pakṣijāti samūha brahma kṣatriya vaiśya śūdra nānājātyudbhava dēvatā nirmāṇa māṇikya vajra vaiḍhūrya gōmēdhika puṣyarāga padmarāgēndra nīla pravāḻamauktika sphaṭika hēma ratnakhachita dhagaddhagāyamāna ratha gaja turaga padāti sēnā samūha bhērī maddaḻa muravaka jhallarī śaṅkha kāhaḻa nṛtyagīta tāḻavādya kumbhavādya pañchamukhavādya ahamīmārgannaṭīvādya kiṭikuntalavādya suraṭīchauṇḍōvādya timilakavitāḻavādya takkarāgravādya ghaṇṭātāḍana brahmatāḻa samatāḻa koṭṭarītāḻa ḍhakkarītāḻa ekkāḻa dhārāvādya paṭahakāṃsyavādya bharatanāṭyālaṅkāra kinnera kimpuruṣa rudravīṇā mukhavīṇā vāyuvīṇā tumburuvīṇā gāndharvavīṇā nāradavīṇā svaramaṇḍala rāvaṇahastavīṇāstakriyālaṅkriyālaṅkṛtānēkavidhavādya vāpīkūpataṭākādi gaṅgāyamunā rēvāvaruṇā
śōṇanadīśōbhanadī suvarṇamukhī vēgavatī vētravatī kṣīranadī bāhunadī garuḍanadī kāvērī tāmraparṇī pramukhāḥ mahāpuṇyanadyaḥ sajalatīrthaiḥ sahōbhayakūlaṅgata sadāpravāha ṛgyajussāmātharvaṇa vēdaśāstrētihāsa purāṇa sakalavidyāghōṣa bhānukōṭiprakāśa chandrakōṭi samāna nityakaḻyāṇa paramparōttarōttarābhivṛddhirbhūyāditi bhavantō mahāntōznugṛhṇantu, brahmaṇyō rājā dhārmikōzstu, dēśōyaṃ nirupadravōzstu, sarvē sādhujanāssukhinō vilasantu, samastasanmaṅgaḻāni santu, uttarōttarābhivṛddhirastu, sakalakaḻyāṇa samṛddhirastu ॥

hariḥ ōm ॥

1 thought on “Srinivasa Gadyam in English”

  1. Venkataraghavan Venkataraghavan

    I want to PURCHASE THE FOLLOWING BOOKS
    LAKSHMI GADYAM
    SRINIVASA GADYAM
    WITH TAMIL MEANING
    PL SEND DETAILS TO WHATSAPP
    M NO 9500049199

Leave a Reply

Your email address will not be published. Required fields are marked *