Skip to content

Venkasteswara Ashtakam in English – śrī vēṅkaṭēśa aṣṭakam

Venkateswara Ashtakam or Venkatesa AshtakamPin

Venkateswara Ashtakam or Venkatesa Ashtakam is an eight stanza stotram praising Lord Venkateswara of Tirumala. It is from Brahmanda Purana and was part of a conversation between Lord Brahma and Sage Narada. Get Sri Venkateswara Ashtakam in English Pdf Lyrics here and chant it for the grace of Lord Venkateswara. 

Venkasteswara Ashtakam in English – śrī vēṅkaṭēśa aṣṭakam 

vēṅkaṭēśō vāsudēvaḥ pradyumnō:’mitavikramaḥ |
saṅkarṣaṇō:’niruddhaśca śēṣādripatirēva ca || 1 ||

janārdanaḥ padmanābhō vēṅkaṭācalavāsinaḥ |
sr̥ṣṭikartā jagannāthō mādhavō bhaktavatsalaḥ || 2 ||

gōvindō gōpatiḥ kr̥ṣṇaḥ kēśavō garuḍadhvajaḥ |
varāhō vāmanaścaiva nārāyaṇa adhōkṣajaḥ || 3 ||

śrīdharaḥ puṇḍarīkākṣaḥ sarvadēvastutō hariḥ |
śrīnr̥siṁhō mahāsiṁhaḥ sūtrākāraḥ purātanaḥ || 4 ||

ramānāthō mahībhartā bhūdharaḥ puruṣōttamaḥ |
cōlaputrapriyaḥ śāntō brahmādīnāṁ varapradaḥ || 5 ||

śrīnidhiḥ sarvabhūtānāṁ bhayakr̥dbhayanāśanaḥ |
śrīrāmō rāmabhadraśca bhavabandhaikamōcakaḥ || 6 ||

bhūtāvāsō girivāsaḥ śrīnivāsaḥ śriyaḥ patiḥ |
acyutānanta gōvindō viṣṇurvēṅkaṭanāyakaḥ || 7 ||

sarvadēvaikaśaraṇaṁ sarvadēvaikadaivatam |
samastadēvakavacaṁ sarvadēvaśikhāmaṇiḥ || 8 ||

itīdaṁ kīrtitaṁ yasya viṣṇōramitatējasaḥ |
trikālē yaḥ paṭhēnnityaṁ pāpaṁ tasya na vidyatē || 9 ||

rājadvārē paṭhēdghōrē saṅgrāmē ripusaṅkaṭē |
bhūtasarpapiśācādibhayaṁ nāsti kadācana || 10 ||

aputrō labhatē putrān nirdhanō dhanavān bhavēt |
rōgārtō mucyatē rōgādbaddhō mucyēta bandhanāt || 11 ||

yadyadiṣṭatamaṁ lōkē tattatprāpnōtyasaṁśayaḥ |
aiśvaryaṁ rājasammānaṁ bhuktimuktiphalapradam || 12 ||

viṣṇōrlōkaikasōpānaṁ sarvaduḥkhaikanāśanam |
sarvaiśvaryapradaṁ nr̥̄ṇāṁ sarvamaṅgalakārakam || 13 ||

māyāvī paramānandaṁ tyaktvā vaikuṇṭhamuttamam |
svāmipuṣkariṇītīrē ramayā saha mōdatē || 14 ||

kalyāṇādbhutagātrāya kāmitārthapradāyinē |
śrīmadvēṅkaṭanāthāya śrīnivāsāya tē namaḥ || 15 ||

iti śrī brahmāṇḍapurāṇē brahmanāradasaṁvādē vēṅkaṭagirimāhātmyē śrī vēṅkaṭēśa aṣṭakam |

Leave a Reply

Your email address will not be published. Required fields are marked *