Skip to content

Shani Vajra Panjara Kavacham in English – śani vajra pañjara kavachaṃ

Shani Vajra Panjara Kavacham or Saneeswara Vajra Panjara kavacham or Shani Vajra Panjara KavachPin

Sri Shani Vajra Panjara Kavacham or Saneeswara Vajra Kavacham is a hymn about Lord Shani. It occurs in the Brahmanda Purana as a discussion between Lord Brahma and Sage Narada. It is said that chanting this stotra will protect the devotee from the malefic effects of Shani, and also protection from enemies and all kinds of troubles. Get Sri Shani Vajra Panjara Kavacham in English Lyrics Pdf here and chant it with devotion for the grace of Lord Shani.

Shani Vajra Panjara Kavacham in English

nīlāmbarō nīlavapuḥ kirīṭī
gṛdhrasthitāstrakarō dhanuṣmān ।
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mamasyādvaradaḥ praśāntaḥ ॥

brahmā uvāca 

śṛṇudhvaṃ ṛṣayaḥ sarvē śani pīḍāharaṃ mahat ।
kavacaṃ śanirājasya saurairidamanuttamaṃ ॥

kavacaṃ dēvatāvāsaṃ vajra pañjara saṃṅgakam ।
śanaiścara prītikaraṃ sarvasaubhāgyadāyakam ॥

śrī śani vajrapañjara kavacham 

ōṃ śrī śanaiścharaḥ pātu bhālaṃ mē sūryanandanaḥ ।
nētrē Chāyātmajaḥ pātu pātu karṇau yamānujaḥ ॥ 1 ॥

nāsāṃ vaivasvataḥ pātu mukhaṃ mē bhāskaraḥ sadā ।
snigdhakaṇṭhaścha mē kaṇṭhaṃ bhujau pātu mahābhujaḥ ॥ 2 ॥

skandhau pātu śaniśchaiva karau pātu śubhapradaḥa ।
vakṣhaḥa pātu yamabhrātā kukṣhiṃ pātvasitastathā ॥ 3 ॥

nābhiṃ grahapatiḥ pātu mandaḥa pātu kaṭiṃ tathā ।
ūrū mamāntakaḥa pātu yamō jānuyugaṃ tathā ॥ 4 ॥

pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ ।
aṅgōpāṅgāni sarvāṇi rakṣhēn mē sūryanandanaḥa ॥ 5 ॥

phalaśrutiḥ

ityētatkavacam divyaṃ paṭhētsūryasutasya yaḥ ।
na tasya jāyatē pīḍā prītō bhavati sūryajaḥ ॥

vyayajanmadvitīyasthō mṛtyusthānagatōpivā ।
kalatrasthō gatōvāpi suprītastu sadā śaniḥ ॥

aṣṭamasthō sūryasutē vyayē janmadvitīyagē ।
kavacaṃ paṭhatē nityaṃ na pīḍā jāyatē kvacit ॥

ityētatkavacaṃ divyaṃ saurēryannirmitaṃ purā ।
dvādaśāṣṭamajanmasthadōṣānnāśayatē sadā ।
janmalagnasthitān dōṣān sarvānnāśayatē prabhuḥ ॥

iti śrī brahmāṇḍapurāṇē brahmanāradasaṃvādē śani vajra pañjara kavachaṃ sampūrṇam ॥

 

Leave a Reply

Your email address will not be published. Required fields are marked *