Skip to content

Annapurna Ashtakam in English – Nityanandakari Varabhayakari

Annapurna Ashtakam or Annapurna Stotram or Annapoorna Ashtakam or Annapoorna Stotram lyrics pdfPin

Annapurna Ashtakam in in English is an 8 stanza devotional prayer to Goddess Annapurna Devi, who is the consort of Lord Viswanath of Kasi. Get Sri Annapurna Ashtakam in English Lyrics Pdf here and chant it with devotion for the grace of Goddess Annapurna Devi.

Annapurna Ashtakam in English – Nityanandakari Varabhayakari

nityānandakarī varābhayakarī saundaryaratnākarī
nirdhūtākhilaghōrapāvanakarī pratyakṣamāhēśvarī |
prālēyācalavaṁśapāvanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 1 ||

nānāratnavicitrabhūṣaṇakarī hēmāmbarāḍambarī
muktāhāravilambamānavilasadvakṣōjakumbhāntarī |
kāśmīrāgaruvāsitāṅgarucirā kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 2 ||

yōgānandakarī ripukṣayakarī dharmārthaniṣṭhākarī
candrārkānalabhāsamānalaharī trailōkyarakṣākarī |
sarvaiśvaryasamastavāñchitakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 3 ||

kailāsācalakandarālayakarī gaurī umā śaṅkarī
kaumārī nigamārthagōcarakarī ōṅkārabījākṣarī |
mōkṣadvārakavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 4 ||

dr̥śyādr̥śyavibhūtivāhanakarī brahmāṇḍabhāṇḍōdarī
līlānāṭakasūtrakhēlanakarī vijñānadīpāṅkurī |
śrīviśvēśamanaḥprasādanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 5 ||

urvīsarvajanēśvarī jayakarī mātā kr̥pāsāgarī
vēṇīnīlasamānakuntaladharī nityānnadānēśvarī |
sarvānandakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 6 ||

ādikṣāntasamastavarṇanakarī śambhōstribhāvākarī
kāśmīrātrijalēśvarī trilaharī nityāṅkurā śarvarī |
svargadvārakavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 7 ||

dēvī sarvavicitraratnaracitā dākṣāyaṇī sundarī
vāmē svādupayōdharā priyakarī saubhāgyamāhēśvarī |
bhaktābhīṣṭakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 8 ||

candrārkānalakōṭikōṭisadr̥śā candrāṁśubimbādharī
candrārkāgnisamānakuṇḍaladharī candrārkavarṇēśvarī |
mālāpustakapāśasāṅkuśadharī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 9 ||

kṣatratrāṇakarī mahā:’bhayakarī mātā kr̥pāsāgarī
sākṣānmōkṣakarī sadā śivakarī viśvēśvaraśrīdharī |
dakṣākrandakarī nirāmayakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 10 ||

annapūrṇē sadāpūrṇē śaṅkaraprāṇavallabhē |
jñānavairāgyasiddhyarthaṁ bhikṣāṁ dēhi ca pārvati || 11 ||

mātā ca pārvatī dēvī pitā dēvō mahēśvaraḥ |
bāndhavāḥ śivabhaktāśca svadēśō bhuvanatrayam || 12 ||

ithi sri annapūrṇā stōtram sampoornam ||

1 thought on “Annapurna Ashtakam in English – Nityanandakari Varabhayakari”

Leave a Reply

Your email address will not be published. Required fields are marked *