Skip to content

Sri Rama Apaduddharaka Stotram in English

sri rama apaduddharaka stotram or sri ram apaduddharak stotraPin

Sri Rama Apaduddharaka Stotram is a powerful hymn of Lord Rama. Chanting this stotram will help you navigate your difficulties easily. Get Sri Rama Apaduddharaka Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Rama.

Sri Rama Apaduddharaka Stotram in English 

āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||

namaḥ kōdaṇḍahastāya sandhīkr̥taśarāya ca |
daṇḍitākhiladaityāya rāmāyāpannivāriṇē || 1 ||

āpannajanarakṣaikadīkṣāyāmitatējasē |
namō:’stu viṣṇavē tubhyaṁ rāmāyāpannivāriṇē || 2 ||

padāmbhōjarajassparśapavitramuniyōṣitē |
namō:’stu sītāpatayē rāmāyāpannivāriṇē || 3 ||

dānavēndramahāmattagajapañcāsyarūpiṇē |
namō:’stu raghunāthāya rāmāyāpannivāriṇē || 4 ||

mahijākucasaṁlagnakuṅkumāruṇavakṣasē |
namaḥ kalyāṇarūpāya rāmāyāpannivāriṇē || 5 ||

padmasambhava bhūtēśa munisaṁstutakīrtayē |
namō mārtāṇḍavaṁśyāya rāmāyāpannivāriṇē || 6 ||

haratyārtiṁ ca lōkānāṁ yō vā madhuniṣūdanaḥ |
namō:’stu harayē tubhyaṁ rāmāyāpannivāriṇē || 7 ||

tāpakāraṇasaṁsāragajasiṁhasvarūpiṇē |
namō vēdāntavēdyāya rāmāyāpannivāriṇē || 8 ||

raṅgattaraṅgajaladhigarvahr̥ccharadhāriṇē |
namaḥ pratāparūpāya rāmāyāpannivāriṇē || 9 ||

dārōpahitacandrāvataṁsadhyātasvamūrtayē |
namaḥ satyasvarūpāya rāmāyāpannivāriṇē || 10 ||

tārānāyakasaṅkāśavadanāya mahaujasē |
namō:’stu tāṭakāhantrē rāmāyāpannivāriṇē || 11 ||

ramyasānulasaccitrakūṭāśramavihāriṇē |
namaḥ saumitrisēvyāya rāmāyāpannivāriṇē || 12 ||

sarvadēvahitāsakta daśānanavināśinē |
namō:’stu duḥkhadhvaṁsāya rāmāyāpannivāriṇē || 13 ||

ratnasānunivāsaika vandyapādāmbujāya ca |
namastrailōkyanāthāya rāmāyāpannivāriṇē || 14 ||

saṁsārabandhamōkṣaikahētudhāmaprakāśinē |
namaḥ kaluṣasaṁhartrē rāmāyāpannivāriṇē || 15 ||

pavanāśuga saṅkṣipta mārīcādi surārayē |
namō makhaparitrātrē rāmāyāpannivāriṇē || 16 ||

dāmbhikētarabhaktaughamahadānandadāyinē |
namaḥ kamalanētrāya rāmāyāpannivāriṇē || 17 ||

lōkatrayōdvēgakara kumbhakarṇaśiraśchidē |
namō nīradadēhāya rāmāyāpannivāriṇē || 18 ||

kākāsuraikanayanaharallīlāstradhāriṇē |
namō bhaktaikavēdyāya rāmāyāpannivāriṇē || 19 ||

bhikṣurūpasamākrānta balisarvaikasampadē |
namō vāmanarūpāya rāmāyāpannivāriṇē || 20 ||

rājīvanētrasuspanda rucirāṅgasurōciṣē |
namaḥ kaivalyanidhayē rāmāyāpannivāriṇē || 21 ||

mandamārutasaṁvīta mandāradrumavāsinē |
namaḥ pallavapādāya rāmāyāpannivāriṇē || 22 ||

śrīkaṇṭhacāpadalanadhurīṇabalabāhavē |
namaḥ sītānuṣaktāya rāmāyāpannivāriṇē || 23 ||

rājarājasuhr̥dyōṣārcita maṅgalamūrtayē |
nama ikṣvākuvaṁśyāya rāmāyāpannivāriṇē || 24 ||

mañjulādarśaviprēkṣaṇōtsukaikavilāsinē |
namaḥ pālitabhaktāya rāmāyāpannivāriṇē || 25 ||

bhūribhūdhara kōdaṇḍamūrti dhyēyasvarūpiṇē |
namō:’stu tējōnidhayē rāmāyāpannivāriṇē || 26 ||

yōgīndrahr̥tsarōjātamadhupāya mahātmanē |
namō rājādhirājāya rāmāyāpannivāriṇē || 27 ||

bhūvarāhasvarūpāya namō bhūripradāyinē |
namō hiraṇyagarbhāya rāmāyāpannivāriṇē || 28 ||

yōṣāñjalivinirmukta lājāñcitavapuṣmatē |
namaḥ saundaryanidhayē rāmāyāpannivāriṇē || 29 ||

nakhakōṭivinirbhinnadaityādhipativakṣasē |
namō nr̥siṁharūpāya rāmāyāpannivāriṇē || 30 ||

māyāmānuṣadēhāya vēdōddharaṇahētavē |
namō:’stu matsyarūpāya rāmāyāpannivāriṇē || 31 ||

mitiśūnya mahādivyamahimnē mānitātmanē |
namō brahmasvarūpāya rāmāyāpannivāriṇē || 32 ||

ahaṅkārētarajana svāntasaudhavihāriṇē |
namō:’stu citsvarūpāya rāmāyāpannivāriṇē || 33 ||

sītālakṣmaṇasaṁśōbhipārśvāya paramātmanē |
namaḥ paṭ-ṭābhiṣiktāya rāmāyāpannivāriṇē || 34 ||

agrataḥ pr̥ṣṭhataścaiva pārśvataśca mahābalau |
ākarṇapūrṇadhanvānau rakṣētāṁ rāmalakṣmaṇau || 35 ||

sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā |
tiṣṭhanmamāgratō nityaṁ rāmaḥ pātu salakṣmaṇaḥ || 36 ||

āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||

phalaśruti |

imaṁ stavaṁ bhagavataḥ paṭhēdyaḥ prītamānasaḥ |
prabhātē vā pradōṣē vā rāmasya paramātmanaḥ || 1 ||

sa tu tīrtvā bhavāmbōdhimāpadassakalānapi |
rāmasāyujyamāpnōti dēvadēvaprasādataḥ || 2 ||

kārāgr̥hādibādhāsu samprāptē bahusaṅkaṭē |
āpannivārakastōtram paṭhēdyastu yathāvidhiḥ || 3 ||

samyōjyānuṣṭubhaṁ mantramanuślōkaṁ smaranvibhum |
saptāhātsarvabādhābhyō mucyatē nātra saṁśayaḥ || 4 ||

dvātriṁśadvārajapataḥ pratyahaṁ tu dr̥ḍhavrataḥ |
vaiśākhē bhānumālōkya pratyahaṁ śatasaṅkhyayā || 5 ||

dhanavān dhanadaprakhyassa bhavēnnātra saṁśayaḥ |
bahunātra kimuktēna yaṁ yaṁ kāmayatē naraḥ || 6 ||

taṁ taṁ kāmamavāpnōti stōtrēṇānēna mānavaḥ |
yantrapūjāvidhānēna japahōmāditarpaṇaiḥ || 7 ||

yastu kurvīta sahasā sarvānkāmānavāpnuyāt |
iha lōkē sukhī bhūtvā parē muktō bhaviṣyati || 8 ||

 

ithi śrī rāma āpaduddhāraka stōtram ||

1 thought on “Sri Rama Apaduddharaka Stotram in English”

Leave a Reply

Your email address will not be published. Required fields are marked *