Skip to content

Anjaneya Ashtottara Shatanama Stotram in English

Anjaneya Ashtottara Shatanama Stotram or Hanuman Anjaneya Ashtottara Shatanama StotramPin

Anjaneya Ashtottara Shatanama Stotram is the 108 names of Lord Hanuman composed in the form of a hymn. Get Sri Anjaneya Ashtottara Shatanama Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Hanuman.

Anjaneya Ashtottara Shatanama Stotram in English 

āñjanēyō mahāvīrō hanumānmārutātmajaḥ |
tattvajñānapradaḥ sītādēvīmudrāpradāyakaḥ || 1 ||

aśōkavanikācchēttā sarvamāyāvibhañjanaḥ |
sarvabandhavimōktā ca rakṣōvidhvaṁsakārakaḥ || 2 ||

paravidyāparīhāraḥ paraśauryavināśanaḥ |
paramantranirākartā parayantraprabhēdakaḥ || 3 ||

sarvagrahavināśī ca bhīmasēnasahāyakr̥t |
sarvaduḥkhaharaḥ sarvalōkacārī manōjavaḥ || 4 ||

pārijātadrumūlasthaḥ sarvamantrasvarūpavān |
sarvatantrasvarūpī ca sarvayantrātmakastathā || 5 ||

kapīśvarō mahākāyaḥ sarvarōgaharaḥ prabhuḥ |
balasiddhikaraḥ sarvavidyāsampatpradāyakaḥ || 6 ||

kapisēnānāyakaśca bhaviṣyaccaturānanaḥ |
kumārabrahmacārī ca ratnakuṇḍaladīptimān || 7 ||

sañcaladvālasannaddhalambamānaśikhōjjvalaḥ |
gandharvavidyātattvajñō mahābalaparākramaḥ || 8 ||

kārāgr̥havimōktā ca śr̥ṅkhalābandhamōcakaḥ |
sāgarōttārakaḥ prājñō rāmadūtaḥ pratāpavān || 9 ||

vānaraḥ kēsarīsutaḥ sītāśōkanivārakaḥ |
añjanāgarbhasambhūtō bālārkasadr̥śānanaḥ || 10 ||

vibhīṣaṇapriyakarō daśagrīvakulāntakaḥ |
lakṣmaṇaprāṇadātā ca vajrakāyō mahādyutiḥ || 11 ||

cirañjīvī rāmabhaktō daityakāryavighātakaḥ |
akṣahantā kāñcanābhaḥ pañcavaktrō mahātapaḥ || 12 ||

laṅkiṇībhañjanaḥ śrīmān siṁhikāprāṇabhañjanaḥ |
gandhamādanaśailasthō laṅkāpuravidāhakaḥ || 13 ||

sugrīvasacivō dhīraḥ śūrō daityakulāntakaḥ |
surārcitō mahātējā rāmacūḍāmaṇipradaḥ || 14 ||

kāmarūpī piṅgalākṣō vārdhimainākapūjitaḥ |
kabalīkr̥tamārtāṇḍamaṇḍalō vijitēndriyaḥ || 15 ||

rāmasugrīvasandhātā mahirāvaṇamardanaḥ | [mahā]
sphaṭikābhō vāgadhīśō navavyākr̥tipaṇḍitaḥ || 16 ||

caturbāhurdīnabandhurmahātmā bhaktavatsalaḥ |
sañjīvananagāhartā śucirvāgmī dr̥ḍhavrataḥ || 17 ||

kālanēmipramathanō harimarkaṭamarkaṭaḥ |
dāntaḥ śāntaḥ prasannātmā śatakaṇṭhamadāpahr̥t || 18 ||

yōgī rāmakathālōlaḥ sītānvēṣaṇapaṇḍitaḥ |
vajradaṁṣṭrō vajranakhō rudravīryasamudbhavaḥ || 19 ||

indrajitprahitāmōghabrahmāstravinivārakaḥ |
pārthadhvajāgrasaṁvāsī śarapañjarabhēdakaḥ || 20 ||

daśabāhurlōkapūjyō jāmbavatprītivardhanaḥ |
sītāsamētaśrīrāmapādasēvādhurandharaḥ || 21 ||

ityēvaṁ śrīhanumatō nāmnāmaṣṭōttaraṁ śatam |
yaḥ paṭhēcchr̥ṇuyānnityaṁ sarvānkāmānavāpnuyāt || 22 ||

iti śrī āñjanēyā āṣṭōttara śatanāma stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *