Skip to content

Navagraha Suktam in English

Navagraha SuktamPin

Navagraha Suktam is a powerful vedic hymn of the Nine Planets or the Navagrahas. Get Sri Navagraha Suktam in English Pdf Lyrics here and chant it with devotion to reduce the malefic affects of the Navagrahas.

Navagraha Suktam in English 

oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanam dhyāyetsarva vighnopaśāntaye ||

oṃ bhūḥ oṃ bhuva̍: og̱ṃ suva̍: oṃ maha̍: oṃ janaḥ oṃ tapa̍: ogṃ sa̱tyam oṃ tatsa̍vi̱turvare̎’ṇya̱ṃ bhargo̍de̱vasya̍ dhīmahi dhiyo̱ yo na̍: praco̱dayā̎’t || oṃ āpo̱ jyotī̱raso̱’mṛta̱ṃ brahma̱ bhūrbhuva̱ssuva̱rom ||

mamopātta-samasta-duritakṣayadvārā śrīparameśvara prītyarthaṃ ādityādi navagraha devatā
prasāda sidhyartaṃ ādityādi navagraha namaskārān kariṣye ||

oṃ āsa̱tyena̱ raja̍sā̱ varta̍māno nive̱śaya̍nna̱mṛta̱ṃ martya̍ñca |
hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā”de̱vo yā̍ti̱bhuva̍nā vi̱paśyan̍ ||
a̱gniṃ dū̱taṃ vṛ̍ṇīmahe̱ hotā̍raṃ vi̱śvave̍dasam |
a̱sya ya̱jñasya̍ su̱kratum̎ ||
yeṣā̱mīśe̍ paśu̱pati̍: paśū̱nāṃ catu̍ṣpadāmu̱ta ca̍ dvi̱padā̎m |
niṣkrī̍to̱’yaṃ ya̱jñiya̍ṃ bhā̱game̍tu rā̱yaspoṣā̱ yaja̍mānasya santu ||
oṃ adhidevatā pratyadhidevatā sahitāya ādi̍tyāya̱ nama̍: || 1 ||

oṃ āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||
a̱psume̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā |
a̱gniñca̍ vi̱śvaśa̍mbhuva̱māpa̍śca vi̱śvabhe̍ṣajīḥ ||
gau̱rī mi̍māya sali̱lāni̱ takṣa̱tyeka̍padī dvi̱padī̱ sā catu̍ṣpadī |
a̱ṣṭāpa̍dī̱ nava̍padī babhū̱vuṣī̍
sa̱hasrā̎kṣarā para̱me vyo̍man ||
oṃ adhidevatā pratyadhidevatā sahitāya somā̍ya̱ nama̍: || 2 ||

oṃ a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍: pṛthi̱vyā a̱yam |
a̱pāgṃretāg̍ṃsi jinvati ||
syo̱nā pṛ̍thivi̱ bhavā̎nṛkṣa̱rā ni̱veśa̍nī |
yacchā̍na̱śśarma̍ sa̱prathā̎: ||
kṣetra̍sya̱ pati̍nā va̱yagṃhi̱te ne̍va jayāmasi |
gāmaśva̍ṃ poṣayi̱t_nvā sa no̍ mṛḍātī̱dṛśe̎ ||
oṃ adhidevatā pratyadhidevatā sahitāya aṅgā̍rakāya̱ nama̍: || 3 ||

oṃ udbu̍dhyasvāgne̱ prati̍jāgṛhyenamiṣṭāpū̱rte sagṃsṛ̍jethāma̱yañca̍ |
puna̍: kṛ̱ṇvaggstvā̍ pi̱tara̱ṃ yuvā̍nama̱nvātāg̍ṃsī̱ttvayi̱ tantu̍me̱tam ||
i̱daṃ viṣṇu̱rvica̍krame tre̱dhā nida̍dhe pa̱dam |
samū̍ḍhamasyapāgṃ su̱re ||
viṣṇo̍ ra̱rāṭa̍masi̱ viṣṇo̎: pṛ̱ṣṭhama̍si̱ viṣṇo̱śśnaptre̎stho̱ viṣṇo̱ssyūra̍si̱ viṣṇo̎rdhru̱vama̍si vaiṣṇa̱vama̍si̱ viṣṇa̍ve tvā ||
oṃ adhidevatā pratyadhidevatā sahitāya budhā̍ya̱ nama̍: || 4 ||

oṃ bṛha̍spate̱ ati̱yada̱ryo arhā̎ddyu̱madvi̱bhāti̱ kratu̍ma̱jjane̍ṣu |
yaddī̱daya̱ccava̍sartaprajāta̱ tada̱smāsu̱ dravi̍ṇandhehi ci̱tram ||
indra̍marutva i̱ha pā̍hi̱ soma̱ṃ yathā̍ śāryā̱te api̍bassu̱tasya̍ |
tava̱ praṇī̍tī̱ tava̍ śūra̱śarma̱nnāvi̍vāsanti ka̱vaya̍ssuya̱jñāḥ ||
brahma̍jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̱dvisī̍ma̱tassu̱ruco̍ ve̱na ā̍vaḥ |
sabu̱dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāssa̱taśca̱ yoni̱masa̍taśca̱ viva̍: ||
oṃ adhidevatā pratyadhidevatā sahitāya bṛha̱spata̍ye̱ nama̍: || 5 ||

oṃ prava̍śśu̱krāya̍ bhā̱nave̍ bharadhvam |
ha̱vyaṃ ma̱tiṃ cā̱gnaye̱ supū̍tam |
yo daivyā̍ni̱ mānu̍ṣā ja̱nūgṃṣi̍ a̱ntarviśvā̍ni vi̱dma nā̱ jigā̍ti ||
i̱ndrā̱ṇīmā̱su nāri̍ṣu su̱pat_nī̍ma̱hama̍śravam |
na hya̍syā apa̱rañca̱na ja̱rasā̱ mara̍te̱ pati̍: ||
indra̍ṃ vo vi̱śvata̱spari̱ havā̍mahe̱ jane̎bhyaḥ | a̱smāka̍mastu̱ keva̍laḥ ||
oṃ adhidevatā pratyadhidevatā sahitāya śukrā̍ya̱ nama̍: || 6 ||

oṃ śanno̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̎ |
śamyora̱bhisra̍vantu naḥ ||
prajā̍pate̱ na tvade̱tānya̱nyo viśvā̍ jā̱tāni̱ pari̱tā ba̍bhūva |
yatkā̍māste juhu̱mastanno̍ astu va̱yaggsyā̍ma̱ pata̍yo rayī̱ṇām ||
i̱maṃ ya̍maprasta̱ramāhi sīdā’ṅgi̍robhiḥ pi̱tṛbhi̍ssaṃvidā̱naḥ |
ātvā̱ mantrā̎: kaviśa̱stā va̍hantve̱nā rā̍jan ha̱viṣā̍ mādayasva ||
oṃ adhidevatā pratyadhidevatā sahitāya śanaiśca̍rāya̱ nama̍: || 7 ||

oṃ kayā̍ naści̱tra ābhu̍vadū̱tī sa̱dāvṛ̍dha̱ssakhā̎ |
kayā̱ śaci̍ṣṭhayā vṛ̱tā ||
ā’yaṅgauḥ pṛśni̍rakramī̱dasa̍nanmā̱tara̱ṃ puna̍: |
pi̱tara̍ñca pra̱yantsuva̍: ||
yatte̍ de̱vī nirṛ̍tirāba̱bandha̱ dāma̍ grī̱vāsva̍vica̱rtyam |
i̱dante̱ tadviṣyā̱myāyu̍ṣo̱ na madhyā̱dathā̍jī̱vaḥ pi̱tuma̍ddhi̱ pramu̍ktaḥ ||
oṃ adhidevatā pratyadhidevatā sahitāya rāha̍ve̱ nama̍: || 8 ||

oṃ ke̱tuṅkṛ̱ṇvanna̍ke̱tave̱ peśo̍ maryā ape̱śase̎ |
samu̱ṣadbhi̍rajāyathāḥ ||
bra̱hmā de̱vānā̎ṃ pada̱vīḥ ka̍vī̱nāmṛṣi̱rviprā̍ṇāṃ mahi̱ṣo mṛ̱gāṇā̎m |
śye̱nogṛdhrā̍ṇā̱g̱svadhi̍ti̱rvanā̍nā̱g̱ṃ soma̍: pa̱vitra̱matye̍ti̱ rebhan̍ ||
saci̍tra ci̱traṃ ci̱tayan̎tama̱sme citra̍kṣatra ci̱trata̍maṃ vayo̱dhām |
ca̱ndraṃ ra̱yiṃ pu̍ru̱vīram̎ bṛ̱hanta̱ṃ candra̍ca̱ndrābhi̍rgṛṇa̱te yu̍vasva ||
oṃ adhidevatā pratyadhidevatā sahitebhyaḥ ketu̍bhyo̱ nama̍: || 9 ||

|| oṃ ādityādi navagraha deva̍tābhyo̱ namo̱ nama̍: ||

|| oṃ śānti̱: śānti̱: śānti̍: ||

Leave a Reply

Your email address will not be published. Required fields are marked *