Skip to content

Gananayaka Ashtakam in English – Vandeham Gananayakam

Gananayaka Ashtakam, Vandeham GananayakamPin

Gananayaka Ashtakam is an eight verse stotra of Lord Ganesha. Each verse ends with “Vandeham Gananayakam”, meaning “Prasie to Lord Gananayaka or Lord Ganesha”. Get Sri Gananayaka Ashtakam in English Pdf Lyrics here and chant it with devotion for the grace of Lord Ganesh or Vinayaka.

Gananayaka Ashtakam in English – Vandeham Gananayakam 

ēkadantaṁ mahākāyaṁ taptakāñcanasannibham |
lambōdaraṁ viśālākṣaṁ vandēhaṁ gaṇanāyakam || 1 ||

mauñjīkr̥ṣṇājinadharaṁ nāgayajñōpavītinam |
bālēndusukalāmauliṁ vandēhaṁ gaṇanāyakam || 2 ||

ambikāhr̥dayānandaṁ mātr̥bhiḥparivēṣṭitam |
bhaktapriyaṁ madōnmattaṁ vandēhaṁ gaṇanāyakam || 3 ||

citraratnavicitrāṅgaṁ citramālāvibhūṣitam |
citrarūpadharaṁ dēvaṁ vandēhaṁ gaṇanāyakam || 4 ||

gajavaktraṁ suraśrēṣṭhaṁ karṇacāmarabhūṣitam |
pāśāṅkuśadharaṁ dēvaṁ vandēhaṁ gaṇanāyakam || 5 ||

mūṣakōttamamāruhya dēvāsuramahāhavē |
yōddhukāmaṁ mahāvīryaṁ vandēhaṁ gaṇanāyakam || 6 ||

yakṣakinnaragandharvasiddhavidyādharaiḥ sadā |
stūyamānaṁ mahābāhuṁ vandēhaṁ gaṇanāyakam || 7 ||

sarvavighnaharaṁ dēvaṁ sarvavighnavivarjitam |
sarvasiddhipradātāraṁ vandēhaṁ gaṇanāyakam || 8 ||

gaṇāṣṭakamidaṁ puṇyaṁ yaḥ paṭhētsatataṁ naraḥ |
sidhyanti sarvakāryāṇi vidyāvān dhanavān bhavēt || 9 ||

iti śrī gaṇānāyakāṣṭakaṁ sampūrṇam |

Leave a Reply

Your email address will not be published. Required fields are marked *