Skip to content

Ranganatha Ashtakam in English – śrī raṅganāthāṣṭakam

Sri Ranganatha Ashtakam or RanganathashtakamPin

Ranganatha Ashtakam is an eight verse stotram for worshipping Lord Ranganatha, who is the resting form of Lord Vishnu. Get Sri Ranganatha Ashtakam in English Pdf Lyrics here and chant it with devotion for the grace of Lord Ranganatha.

Ranganatha Ashtakam in English – śrī raṅganāthāṣṭakam 

ānandarūpē nijabōdharūpē
brahmasvarūpē śrutimūrtirūpē |
śaśāṅkarūpē ramaṇīyarūpē
śrīraṅgarūpē ramatāṁ manō mē || 1 ||

kāvēritīrē karuṇāvilōlē
mandāramūlē dhr̥tacārukēlē |
daityāntakālē:’khilalōkalīlē
śrīraṅgalīlē ramatāṁ manō mē || 2 ||

lakṣmīnivāsē jagatāṁ nivāsē
hr̥tpadmavāsē ravibimbavāsē |
kr̥pānivāsē guṇabr̥ndavāsē
śrīraṅgavāsē ramatāṁ manō mē || 3 ||

brahmādivandyē jagadēkavandyē
mukundavandyē suranāthavandyē |
vyāsādivandyē sanakādivandyē
śrīraṅgavandyē ramatāṁ manō mē || 4 ||

brahmādhirājē garuḍādhirājē
vaikuṇṭharājē surarājarājē |
trailōkyarājē:’khilalōkarājē
śrīraṅgarājē ramatāṁ manō mē || 5 ||

amōghamudrē paripūrṇanidrē
śrīyōganidrē sasamudranidrē |
śritaikabhadrē jagadēkanidrē
śrīraṅgabhadrē ramatāṁ manō mē || 6 ||

sacitraśāyī bhujagēndraśāyī
nandāṅkaśāyī kamalāṅkaśāyī |
kṣīrābdhiśāyī vaṭapatraśāyī
śrīraṅgaśāyī ramatāṁ manō mē || 7 ||

idaṁ hi raṅgaṁ tyajatāmihāṅgaṁ
punarna cāṅgaṁ yadi cāṅgamēti |
pāṇau rathāṅgaṁ caraṇē:’mbu gāṅgaṁ
yānē vihaṅgaṁ śayanē bhujaṅgam || 8 ||

raṅganāthāṣṭakaṁ puṇyaṁ prātarutthāya yaḥ paṭhēt |
sarvānkāmānavāpnōti raṅgisāyujyamāpnuyāt || 9 ||

iti śrī raṅganāthāṣṭakam |

Leave a Reply

Your email address will not be published. Required fields are marked *