Skip to content

Nataraja Ashtakam in English

Nataraja Ashtakam Lyrics or NatarajashtakamPin

Nataraja Ashtakam or Natarajastakam is an 8 stanza stotram for worshipping Lord Nataraja, who is the principal deity in Thillia Nataraja Temple, Chidambaram. Get Sri Nataraja Ashtakam in English Pdf Lyrics here and chant it for the grace of Lord Shiva.

Nataraja Ashtakam in English

kuñjaracarmakr̥tāmbaramamburuhāsanamādhavagēyaguṇaṁ
śaṅkaramantakamānaharaṁ smaradāhakalōcanamēṇadharam |
sāñjaliyōgipatañjalisannutamindukalādharamabjamukhaṁ
mañjulaśiñjitarañjitakuñcitavāmapadaṁ bhaja nr̥tyapatim || 1 ||

piṅgalatuṅgajaṭāvalibhāsuragaṅgamamaṅgalanāśakaraṁ
puṅgavavāhamumāṅgadharaṁ ripubhaṅgakaraṁ suralōkanatam |
bhr̥ṅgavinīlagalaṁ gaṇanāthasutaṁ bhaja mānasa pāpaharaṁ
maṅgaladaṁ vararaṅgapatiṁ bhavasaṅgaharaṁ dhanarājasakham || 2 ||

pāṇinisūtravinirmitikāraṇapāṇilasaḍḍamarūttharavaṁ
mādhavanāditamardalanirgatanādalayōddhr̥tavāmapadam |
sarvajagatpralayaprabhuvahnivirājitapāṇimumālasitaṁ
pannagabhūṣaṇamunnatasannutamānama mānasa sāmbaśivam || 3 ||

caṇḍaguṇānvitamaṇḍalakhaṇḍanapaṇḍitamindukalākalitaṁ
daṇḍadharāntakadaṇḍakaraṁ varatāṇḍavamaṇḍitahēmasabham |
aṇḍakarāṇḍajavāhasakhaṁ nama pāṇḍavamadhyamamōdakaraṁ
kuṇḍalaśōbhitagaṇḍatalaṁ munivr̥ndanutaṁ sakalāṇḍadharam || 4 ||

vyāghrapadānatamugratarāsuravigrahamardipadāmburuhaṁ
śakramukhāmaravargamanōharanr̥tyakaraṁ śrutinutyaguṇam |
vyagrataraṅgitadēvadhunīdhr̥tagarvaharāyatakēśacayaṁ
bhārgavarāvaṇapūjitamīśamumāramaṇaṁ bhaja śūladharam || 5 ||

āsuraśaktivināśakaraṁ bahubhāsurakāyamanaṅgaripuṁ
bhūsurasēvitapādasarōruhamīśvaramakṣaramukṣadhr̥tam |
bhāskaraśītakarākṣamanāturamāśvaravindapadaṁ bhaja taṁ
naśvarasaṁsr̥timōhavināśamahaskaradantanipātakaram || 6 ||

bhūtikaraṁ sitabhūtidharaṁ gatanītiharaṁ varagītinutaṁ
bhaktiyutōttamamuktikaraṁ samaśaktiyutaṁ śubhabhuktikaram |
bhadrakarōttamanāmayutaṁ śrutisāmanutaṁ nama sōmadharaṁ
stutyaguṇaṁ bhaja nityamagādhabhavāmbudhitārakanr̥tyapatim || 7 ||

śūladharaṁ bhavajālaharaṁ niṭilāgnidharaṁ jaṭilaṁ dhavalaṁ
nīlagalōjjvalamaṅgalasadgirirājasutāmr̥dupāṇitalam |
śailakulādhipamaulinataṁ chalahīnamupaimi kapāladharaṁ
kālaviṣāśamanantamilānutamadbhutalāsyakaraṁ giriśam || 8 ||

cittaharātulanr̥ttapatipriyavr̥ttakr̥tōttamagītimimāṁ
prātarumāpatisannidhigō yadi gāyati bhaktiyutō manasi |
sarvasukhaṁ bhuvi tasya bhavatyamarādhipadurlabhamatyadhikaṁ
nāsti punarjanirēti ca dhāma sa śāmbhavamuttamamōdakaram || 9 ||

iti śrī naṭarājāṣṭakam |

Leave a Reply

Your email address will not be published. Required fields are marked *