Skip to content

# Choose Language:

Manasa Devi Stotram in English (Mahendra Krutam)

Manasa Devi StotramPin

Manasa Devi Stotram is a prayer addressinf Goddess Manasa Devi. It was composed by Lord Mahendra, who is the king of Gods. Get Sri Manasa Devi Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Manasa Devi and get rid of Naga dosha and fear of snakes.

Manasa Devi Stotram in English – śrī manasā dēvī stōtram 

mahēndra uvāca 

dēvi tvāṁ stōtumicchāmi sādhvīnāṁ pravarāṁ varām |
parātparāṁ ca paramāṁ na hi stōtuṁ kṣamō:’dhunā || 1 ||

stōtrāṇāṁ lakṣaṇaṁ vēdē svabhāvākhyānataḥ param |
na kṣamaḥ prakr̥tiṁ vaktuṁ guṇānāṁ tava suvratē || 2 ||

śuddhasattvasvarūpā tvaṁ kōpahiṁsāvivarjitā |
na ca śaptō munistēna tyaktayā ca tvayā yataḥ || 3 ||

tvaṁ mayā pūjitā sādhvi jananī ca yathā:’ditiḥ |
dayārūpā ca bhaginī kṣamārūpā yathā prasūḥ || 4 ||

tvayā mē rakṣitāḥ prāṇā putradārāḥ surēśvari |
ahaṁ karōmi tvāṁ pūjyāṁ mama prītiśca vardhatē || 5 ||

nityaṁ yadyapi pūjyā tvaṁ bhavē:’tra jagadambikē |
tathā:’pi tava pūjāṁ vai vardhayāmi punaḥ punaḥ || 6 ||

yē tvāmāṣāḍhasaṅkrāntyāṁ pūjayiṣyanti bhaktitaḥ |
pañcamyāṁ manasākhyāyāṁ māsāntē vā dinē dinē || 7 ||

putrapautrādayastēṣāṁ vardhantē ca dhanāni ca |
yaśasvinaḥ kīrtimantō vidyāvantō guṇānvitāḥ || 8 ||

yē tvāṁ na pūjayiṣyanti nindantyajñānatō janāḥ |
lakṣmīhīnā bhaviṣyanti tēṣāṁ nāgabhayaṁ sadā || 9 ||

stōtram 

tvaṁ svargalakṣmīḥ svargē ca vaikuṇṭhē kamalā kalā |
nārāyaṇāṁśō bhagavān jaratkārurmunīśvaraḥ || 10 ||

tapasā tējasā tvāṁ ca manasā sasr̥jē pitā |
asmākaṁ rakṣaṇāyaiva tēna tvaṁ manasābhidhā || 11 ||

manasā dēvituṁ śaktā cātmanā siddhayōginī |
tēna tvaṁ manasādēvī pūjitā vanditā bhavē || 12 ||

yāṁ bhaktyā mānasā dēvāḥ pūjayantyaniśaṁ bhr̥śam |
tēna tvāṁ manasādēvīṁ pravadanti purāvidaḥ || 13 ||

sattvarūpā ca dēvī tvaṁ śaśvatsattvaniṣēvayā |
yō hi yadbhāvayēnnityaṁ śataṁ prāpnōti tatsamam || 14 ||

phalaśruti 

indraśca manasāṁ stutvā gr̥hītvā bhaginīṁ ca tām |
nirjagāmasva bhavanaṁ bhūṣāvāsa paricchadām || 15 ||

putrēṇa sārdhaṁ sā dēvī ciraṁ tasthau piturgr̥hē |
bhrātr̥bhiḥ pūjitā śaśvanmānyāvandyā ca sarvataḥ || 16 ||

gōlōkātsurabhī brahmaṁstatrāgatya supūjitām |
idaṁ stōtram puṇyabījaṁ tāṁ sampūjya ca yaḥ paṭhēt || 17 ||

tasya nāgabhayaṁ nāsti tasyavaṁśē bhavēcca yaḥ |
viṣaṁ bhavētsudhātulyaṁ siddhastōtram yadā paṭhēt || 18 ||

pañcalakṣajapēnaiva siddhastōtrō bhavēnnaraḥ |
sarpaśāyī bhavētsō:’pi niścitaṁ sarpavāhanaḥ || 19 ||

iti śrībrahmavaivartēmahāpurāṇē dvitīyēprakr̥tikhaṇḍē manasōpākhyānē mahēndra kr̥ta śrī manasā dēvī stōtram sampūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *