Skip to content

Mallikarjuna Suprabhatam in English

Sri Mallikarjuna Suprabhatam LyricsPin

Mallikarjuna Suprabhatam is a devotional prayer that is recited to awaken Lord Mallikarjuna of Srisailam from his divine celestial sleep. Get Sri Mallikarjuna Suprabhatam in English Pdf Lyrics here and chant it for the grace of Lord Shiva.

Mallikarjuna Suprabhatam in English 

prātassmarāmi gaṇanāthamanāthabandhuṃ
sindūrapūrapariśobhitagaṇḍayugmam |
uddaṇḍavighnaparikhaṇḍanacaṇḍadaṇḍa-
mākhaṇḍalādisuranāyakavṛndavandyam || 1 ||

kalābhyāṃ cūḍālaṅkṛtaśaśikalābhyāṃ nijatapaḥ
phalābhyāṃ bhakteṣu prakaṭitaphalābhyāṃ bhavatu me |
śivābhyāmāstīkatribhuvanaśivābhyāṃ hṛdi puna-
rbhavābhyāmānandasphuradanubhavābhyāṃ natiriyam || 2 ||

namaste namaste mahādeva! śambho!
namaste namaste dayāpūrṇasindho!
namaste namaste prapannātmabandho!
namaste namaste namaste maheśa || 3 ||

śaśvacchrīgirimūrdhani trijagatāṃ rakṣākṛtau lakṣitāṃ
sākṣādakṣatasatkaṭākṣasaraṇiśrīmatsudhāvarṣiṇīm |
somārdhāṅkitamastakāṃ praṇamatāṃ nissīmasampatpradāṃ
suślokāṃ bhramarāmbikāṃ smitamukhīṃ śambhossakhīṃ tvāṃ stumaḥ || 4 ||

mātaḥ! prasīda, sadayā bhava, bhavyaśīle !
līlālavākulitadaityakulāpahāre !
śrīcakrarājanilaye ! śrutigītakīrte !
śrīśailanāthadayite ! tava suprabhātam || 5 ||

śambho ! surendranuta ! śaṅkara ! śūlapāṇe !
candrāvataṃsa ! śiva ! śarva ! pinākapāṇe !
gaṅgādhara ! kratupate ! garuḍadhvajāpta !
śrīmallikārjuna vibho ! tava suprabhātam || 6 ||

viśveśa ! viśvajanasevita ! viśvamūrte !
viśvambhara ! tripurabhedana ! viśvayone !
phālākṣa ! bhavyaguṇa ! bhogivibhūṣaṇeśa !
śrīmallikārjuna vibho ! tava suprabhātam || 7 ||

kalyāṇarūpa ! karuṇākara ! kālakaṇṭha !
kalpadrumaprasavapūjita ! kāmadāyin !
durnītidaityadalanodyata ! deva deva !
śrīmallikārjuna vibho ! tava suprabhātam || 8 ||

gaurīmanohara ! gaṇeśvarasevitāṅghre !
gandharvayakṣasurakinnaragītakīrte !
gaṇḍāvalambiphaṇikuṇḍalamaṇḍitāsya !
śrīmallikārjuna vibho ! tava suprabhātam || 9 ||

nāgendrabhūṣaṇa ! nirīhita ! nirvikāra !
nirmāya ! niścala ! nirargala ! nāgabhedin |
nārāyaṇīpriya ! nateṣṭada ! nirmalātman !
śrīparvatādhipa ! vibho ! tava suprabhātam || 10 ||

sṛṣṭaṃ tvayaiva jagadetadaśeṣamīśa !
rakṣāvidhiśca vidhigocara ! tāvakīnaḥ |
saṃhāraśaktirapi śaṅkara ! kiṅkarī te
śrīśailaśekhara vibho ! tava suprabhātam || 11 ||

ekastvameva bahudhā bhava ! bhāsi loke
niśśaṅkadhīrvṛṣabhaketana ! mallinātha !
śrībhrāmarīpraya ! sukhāśraya ! lokanātha !
śrīśailaśekhara vibho ! tava suprabhātam || 12 ||

pātālagāṅgajalamajjananirmalāṅgāḥ
bhasmatripuṇḍrasamalaṅkṛtaphālabhāgāḥ |
gāyanti devamunibhaktajanā bhavantaṃ
śrīmallikārjuna vibho ! tava suprabhātam || 13 ||

sārasvatāmbuyutabhogavatīśritāyāḥ
brahmeśaviṣṇugiricumbitakṛṣṇaveṇyāḥ |
sopānamārgamadhiruhya bhajanti bhaktāḥ
śrīmallikārjuna vibho ! tava suprabhātam || 14 ||

śrīmallikārjunamaheśvarasuprabhāta-
stotraṃ paṭhanti bhuvi ye manujāḥ prabhāte |
te sarva saukhyamanubhūya parānavāpyaṃ
śrīśāmbhavaṃ padamavāpya mudaṃ labhante || 15 ||

iti śrī mallikārjuna suprabhātaṃ sampūrṇam |

Leave a Reply

Your email address will not be published. Required fields are marked *