Skip to content

Mallikarjuna Stotram in English

Mallikarjuna Stotram LyricsPin

Mallikarjuna Stotram is a devotional hymn for worshipping Lord Mallikarjuna of Srisailam. Get Sri Mallikarjuna Stotram in English Pdf Lyrics here and chant it for the grace of Lord Shiva.

Mallikarjuna Stotram in English 

śrīkaṇṭhādisamastarudranamito vāmārdhajāniḥ śivaḥ
prāleyācalahārahīrakumudakṣīrābdhitulyaprabhaḥ |
viṣvaksenavighātamastamakuṭīratnaprabhābhāsvaraḥ
śrīmatparvatamallikārjunamahādevaḥ śivo me gatiḥ || 1 ||

indrādyāmarayātudhānakaravallīvellitāśīviṣā-
dhīśākarṣitamandarāgamathitāmbhorāśijātasphura- |
tkīlāsaṃhitavisphuliṅgagaralagrāsaikaśāmyadbhayaḥ
śrīmatparvatamallikārjunamahādevaḥ śivo me gatiḥ || 2 ||

udyadbhāsurakāsarāsurabhujādarpādridambholibhṛ-
tpāṭīrāmaradhenunāyakakakudvinyastahastāmbujaḥ |
nīhārācalakanyakāvahanapādadvandvapādoruhaḥ
śrīmatparvatamallikārjunamahādevaḥ śivo me gatiḥ || 3 ||

nīrejāsanamukhyanirjaraśiraḥpracchannapādadvayaḥ
sarvajñatripurāsurāhitagaṇāmbhodaughajhañjhānilaḥ |
mārkaṇḍeyamahāmunīśvaranutaprakhyātacāritrakaḥ
śrīmatparvatamallikārjunamahādevaḥ śivo me gatiḥ || 4 ||

sadbhaktāvalimānasāmburuhacañcaccañcarīko mṛḍaḥ
krīḍābandhurapāṇihṛtkamalapotaḥ karṇagokarṇarāṭ |
cakrī cakrasamastabhūṣaṇagaṇaḥ kolāsuradhvaṃsakaḥ
śrīmatparvatamallikārjunamahādevaḥ śivo me gatiḥ || 5 ||

kalyāṇācalakārmukaprathitadugdhāmbhodhikanyāmanaḥ
kañjātabhramarāyamāṇavilasadgovindasanmārgaṇaḥ |
dhātrīsyandanabhāsamānanalinījāta(pta)trayīsaindhavaḥ
śrīmatparvatamallikārjunamahādevaḥ śivo me gatiḥ || 6 ||

gorājottamavāhanaḥ śaśikalālaṅkārajūṭaḥ sadā
padmānāyakasāyakastribhuvanādhīśaḥ paśūnāṃ patiḥ |
bhaktābhīṣṭaphalapradānacaturaḥ kāruṇyapāthonidhiḥ
śrīmatparvatamallikārjunamahādevaḥ śivo me gatiḥ || 7 ||

pātālāmaravāhinīvarajalakrīḍāsametaḥ sadā
rambhākananavāṭikāviharaṇodyuktastrayīgocaraḥ |
phālākṣo bhramarāmbikāhṛdayapaṅkejātapuṣpandhayaḥ
śrīmatparvatamallikārjunamahādevaḥ śivo me gatiḥ || 8 ||

|| iti śrī mallikārjuna stotraṃ sampūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *