Skip to content

Ganesha Ashtakam in English

Ganesha Ashtakam Pdf Lyrics or Ganesh Ashtak - Vyasa KruthamPin

Ganesha Ashtakam is an 8 verse stotram for worshipping Lord Ganapathi. It was composed by Sage Vyasa and is from the Uttara Khanda of Padma Purana. Get Sri Ganesha Ashtakam in English Pdf Lyrics here and chant it with devotion for the grace of Lord Vinayaka.

Ganesha Ashtakam in English 

gaṇapatiparivāraṁ cārukēyūrahāraṁ
giridharavarasāraṁ yōginīcakracāram |
bhavabhayaparihāraṁ duḥkhadāridryadūraṁ
gaṇapatimabhivandē vakratuṇḍāvatāram || 1 ||

akhilamalavināśaṁ pāṇinā hastapāśaṁ
kanakagirinikāśaṁ sūryakōṭiprakāśam |
bhaja bhavagirināśaṁ mālatītīravāsaṁ
gaṇapatimabhivandē mānasē rājahaṁsam || 2 ||

vividhamaṇimayūkhaiḥ śōbhamānaṁ vidūraiḥ
kanakaracitacitraṁ kaṇṭhadēśē vicitram |
dadhati vimalahāraṁ sarvadā yatnasāraṁ
gaṇapatimabhivandē vakratuṇḍāvatāram || 3 ||

duritagajamamandaṁ vāruṇīṁ caiva vēdaṁ
viditamakhilanādaṁ nr̥tyamānandakandam |
dadhati śaśisuvaktraṁ cāṅkuśaṁ yō viśēṣaṁ
gaṇapatimabhivandē sarvadānandakandam || 4 ||

trinayanayutaphālē śōbhamānē viśālē
mukuṭamaṇisuḍhālē mauktikānāṁ ca jālē |
dhavalakusumamālē yasya śīrṣṇaḥ satālē
gaṇapatimabhivandē sarvadā cakrapāṇim || 5 ||

vapuṣi mahati rūpaṁ pīṭhamādau sudīpaṁ
tadupari rasakōṇaṁ tasya cōrdhvaṁ trikōṇam |
gajamitadalapadmaṁ saṁsthitaṁ cāruchadmaṁ
gaṇapatimabhivandē kalpavr̥kṣasya vr̥ndē || 6 ||

varadaviśadaśastaṁ dakṣiṇaṁ yasya hastaṁ
sadayamabhayadaṁ taṁ cintayē cittasaṁstham |
śabalakuṭilaśuṇḍaṁ caikatuṇḍaṁ dvituṇḍaṁ
gaṇapatimabhivandē sarvadā vakratuṇḍam || 7 ||

kalpadrumādhaḥ sthitakāmadhēnuṁ
cintāmaṇiṁ dakṣiṇapāṇiśuṇḍam |
bibhrāṇamatyadbhuta citrarūpaṁ
yaḥ pūjayēttasya samastasiddhiḥ || 8 ||

vyāsāṣṭakamidaṁ puṇyaṁ gaṇēśastavanaṁ nr̥ṇām |
paṭhatāṁ duḥkhanāśāya vidyāṁ saśriyamaśnutē ||

iti śrīpadmapurāṇē uttarakhaṇḍē vyāsaviracitaṁ gaṇēśāṣṭakam |

Leave a Reply

Your email address will not be published. Required fields are marked *