Skip to content

Argala Stotram in English – Rupam Dehi Jayam Dehi

Argala StotramPin

Argala Stotram is a powerful hymn for worshipping goddess Durga Devi. It is highly recommended for people suffering losses in business to chant Argala Stotram daily to get relief from losses and even improve business performance. Further, there are many more benefits of chanting Argala Stotram. Get Argala Stotram in English Pdf Lyrics here and chant it regularly for the grace of Durga Devi and get immense benefits.

Argala Stotram in English – Rupam Dehi Jayam Dehi 

ōṁ asya śrī argalāstōtramahāmantrasya viṣṇurr̥ṣiḥ, anuṣṭup chandaḥ, śrī mahālakṣmīrdēvatā, śrī jagadambāprītayē saptaśatīpāṭhāṅgatvēna japē viniyōgaḥ ||

ōṁ namaścaṇḍikāyai |

mārkaṇḍēya uvāca |

ōṁ jaya tvaṁ dēvi cāmuṇḍē jaya bhūtāpahāriṇi |
jaya sarvagatē dēvi kālarātri namō:’stu tē || 1 ||

jayantī maṅgalā kālī bhadrakālī kapālinī |
durgā śivā kṣamā dhātrī svāhā svadhā namō:’stu tē || 2 ||

madhukaiṭabhavidhvaṁsi vidhātr̥varadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 3 ||

mahiṣāsuranirnāśi bhaktānāṁ sukhadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 4 ||

dhūmranētravadhē dēvi dharmakāmārthadāyini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 5 ||

raktabījavadhē dēvi caṇḍamuṇḍavināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 6 ||

niśumbhaśumbhanirnāśi trailōkyaśubhadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 7 ||

vanditāṅghriyugē dēvi sarvasaubhāgyadāyini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 8 ||

acintyarūpacaritē sarvaśatruvināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 9 ||

natēbhyaḥ sarvadā bhaktyā cāparṇē duritāpahē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 10 ||

stuvadbhyō bhaktipūrvaṁ tvāṁ caṇḍikē vyādhināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 11 ||

caṇḍikē satataṁ yuddhē jayanti pāpanāśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 12 ||

dēhi saubhāgyamārōgyaṁ dēhi dēvi paraṁ sukham |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 13 ||

vidhēhi dēvi kalyāṇaṁ vidhēhi vipulāṁ śriyam |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 14 ||

vidhēhi dviṣatāṁ nāśaṁ vidhēhi balamuccakaiḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 15 ||

surāsuraśirōratnanighr̥ṣṭacaraṇē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 16 ||

vidyāvantaṁ yaśasvantaṁ lakṣmīvantañca māṁ kuru |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 17 ||

dēvi pracaṇḍadōrdaṇḍadaityadarpaniṣūdini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 18 ||

pracaṇḍadaityadarpaghnē caṇḍikē praṇatāya mē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 19 ||

caturbhujē caturvaktrasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 20 ||

kr̥ṣṇēna saṁstutē dēvi śaśvadbhaktyā sadāmbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 21 ||

himācalasutānāthasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 22 ||

indrāṇīpatisadbhāvapūjitē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 23 ||

dēvi bhaktajanōddāmadattānandōdayē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 24 ||

bhāryāṁ manōramāṁ dēhi manōvr̥ttānusāriṇīm |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 25 ||

tāriṇi durgasaṁsārasāgarasyācalōdbhavē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 26 ||

idaṁ stōtram paṭhitvā tu mahāstōtram paṭhēnnaraḥ |
saptaśatīṁ samārādhya varamāpnōti durlabham || 27 ||

iti śrīmārkaṇḍēyapurāṇē argalā stōtram |

Argala Stotram Benefits 

Reciting Argala Stotram on a daily basis provides the reciter the grace of Goddess Durga and immense benefits. Some of them are below:

  • Good Health, fit body, and sharp intellect
  • Growth in Business. It is highly recommended to chant Argala Stotram for those suffering business losses.
  • Wealth and abundance in life.
  • Keeps away all evils and negativity in life.

Leave a Reply

Your email address will not be published. Required fields are marked *