Skip to content

Dasavatara Stotram in English – daśāvatāra stōtram

Dasavatara Stotram or Dashavatara Stotra or Dashavatar StotraPin

Dasavatara Stotram is a devotional prayer for worshipping the Dasavataras or 10 Avataras of Lord Vishnu. Get Sri Dasavatara Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Vishnu.

Dasavatara Stotram in English 

dēvō naśśubhamātanōtu daśadhā nirvartayanbhūmikāṁ
raṅgē dhāmani labdhanirbhararasairadhyakṣitō bhāvukaiḥ |
yadbhāvēṣu pr̥thagvidhēṣvanuguṇānbhāvānsvayaṁ bibhratī
yaddharmairiha dharmiṇī viharatē nānākr̥tirnāyikā || 1 ||

nirmagnaśrutijālamārgaṇadaśādattakṣaṇairvīkṣaṇai-
rantastanvadivāravindagahanānyaudanvatīnāmapāṁ |
niṣpratyūhataraṅgariṅkhaṇamithaḥ pratyūḍhapāthaśchaṭā-
ḍōlārōhasadōhalaṁ bhagavatō mātsyaṁ vapuḥ pātu naḥ || 2 ||

avyāsurbhuvanatrayīmanibhr̥taṁ kaṇḍūyanairadriṇā
nidrāṇasya parasya kūrmavapuṣō niśvāsavātōrmayaḥ |
yadvikṣēpaṇasaṁskr̥tōdadhipayaḥ prēṅkhōlaparyaṅkikā-
nityārōhaṇanirvr̥tō viharatē dēvassahaiva śriyā || 3 ||

gōpāyēdaniśaṁ jaganti kuhanāpōtrī pavitrīkr̥ta-
brahmāṇḍapralayōrmighōṣagurubhirghōṇāravairghurghuraiḥ |
yaddamṣṭrāṅkurakōṭigāḍhaghaṭanāniṣkampanityasthiti-
rbrahmastambamasaudasau bhagavatīmustēvaviśvambharā || 4 ||

pratyādiṣṭapurātanapraharaṇagrāmaḥkṣaṇaṁ pāṇijai-
ravyāttrīṇi jagantyakuṇṭhamahimā vaikuṇṭhakaṇṭhīravaḥ |
yatprādurbhavanādavandhyajaṭharāyādr̥cchikādvēdhasāṁ-
yā kācitsahasā mahāsuragr̥hasthūṇāpitāmahyabhr̥t || 5 ||

vrīḍāviddhavadānyadānavayaśōnāsīradhāṭībhaṭa-
straiyakṣaṁ makuṭaṁ punannavatu nastraivikramō vikramaḥ |
yatprastāvasamucchritadhvajapaṭīvr̥ttāntasiddhāntibhi-
ssrōtōbhissurasindhuraṣṭasudiśāsaudhēṣu dōdhūyatē || 6 ||

krōdhāgniṁ jamadagnipīḍanabhavaṁ santarpayiṣyan kramā-
dakṣatrāmiha santatakṣa ya imāṁ trissaptakr̥tvaḥ kṣitim |
datvā karmaṇi dakṣiṇāṁ kvacana tāmāskandya sindhuṁ vasa-
nnabrahmaṇyamapākarōtu bhagavānābrahmakīṭaṁ muniḥ || 7 ||

pārāvārapayōviśōṣaṇakalāpārīṇakālānala-
jvālājālavihārahāriviśikhavyāpāraghōrakramaḥ |
sarvāvasthasakr̥tprapannajanatāsaṁrakṣaṇaikavratī
dharmō vigrahavānadharmaviratiṁ dhanvī satanvītu naḥ || 8 ||

phakkatkauravapaṭṭaṇaprabhr̥tayaḥ prāstapralambādaya-
stālāṅkāsyatathāvidhā vihr̥tayastanvantu bhadrāṇi naḥ |
kṣīraṁ śarkarayēva yābhirapr̥thagbhūtāḥ prabhūtairguṇai-
rākaumārakamasvadantajagatē kr̥ṣṇasya tāḥ kēlayaḥ || 9 ||

nāthāyaiva namaḥ padaṁ bhavatu naścitraiścaritrakramai-
rbhūyōbhirbhuvanānyamūnikuhanāgōpāya gōpāyatē |
kālindīrasikāyakāliyaphaṇisphārasphaṭāvāṭikā-
raṅgōtsaṅgaviśaṅkacaṅkramadhurāparyāya caryāyatē || 10 ||

bhāvinyā daśayābhavanniha bhavadhvaṁsāya naḥ kalpatāṁ
kalkī viṣṇuyaśassutaḥ kalikathākāluṣyakūlaṅkaṣaḥ |
niśśēṣakṣatakaṇṭakē kṣititalē dhārājalaughairdhruvaṁ
dharmaṁ kārtayugaṁ prarōhayati yannistriṁśadhārādharaḥ || 11 ||

icchāmīna vihārakacchapa mahāpōtrin yadr̥cchāharē
rakṣāvāmana rōṣarāma karuṇākākutstha hēlāhalin |
krīḍāvallava kalkivāhana daśākalkinniti pratyahaṁ
jalpantaḥ puruṣāḥ punantu bhuvanaṁ puṇyaughapaṇyāpaṇāḥ ||

vidyōdanvati vēṅkaṭēśvarakavau jātaṁ jaganmaṅgalaṁ
dēvēśasyadaśāvatāraviṣayaṁ stōtraṁ vivakṣēta yaḥ |
vaktrē tasya sarasvatī bahumukhī bhaktiḥ parā mānasē
śuddhiḥ kāpi tanau diśāsu daśasu khyātiśśubhā jr̥mbhatē ||

iti kavitārkikasiṁhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya vēdāntācāryasya kr̥tiṣu daśāvatāra stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *