Skip to content

Mangala Chandika Stotram in English

Mangala Chandika Stotram lyrics pdf or Mangal Chandika Stotra Lyrics PdfPin

Mangala Chandika Stotram is a devotional hymn from the Brahma vaivarta Purana. Get Sri Mangala Chandika Stotram in English Pdf Lyrics here and chant it for the grace of Goddess Mangala Chandika Devi.

Mangala Chandika Stotram in English 

dhyānam |

dēvīṁ ṣōḍaśavarṣīyāṁ ramyāṁ susthirayauvanām |
sarvarūpaguṇāḍhyāṁ ca kōmalāṅgīṁ manōharām || 1 ||

śvētacampakavarṇābhāṁ candrakōṭisamaprabhām |
vahniśuddhāṁśukādhānāṁ ratnabhūṣaṇabhūṣitām || 2 ||

bibhratīṁ kabarībhāraṁ mallikāmālyabhūṣitam |
bimbōṣṭhīṁ sudatīṁ śuddhāṁ śaratpadmanibhānanām || 3 ||

īṣaddhāsyaprasannāsyāṁ sunīlōtpalalōcanām |
jagaddhātrīṁ ca dātrīṁ ca sarvēbhyaḥ sarvasampadām || 4 ||

saṁsārasāgarē ghōrē pōtarupāṁ varāṁ bhajē || 5 ||

dēvyāśca dhyānamityēvaṁ stavanaṁ śrūyatāṁ munē |
prayataḥ saṅkaṭagrastō yēna tuṣṭāva śaṅkaraḥ || 6 ||

śaṅkara uvāca |

rakṣa rakṣa jaganmātardēvi maṅgalacaṇḍikē |
saṁhartri vipadāṁ rāśērharṣamaṅgalakārikē || 7 ||

harṣamaṅgaladakṣē ca harṣamaṅgalacaṇḍikē |
śubhē maṅgaladakṣē ca śubhamaṅgalacaṇḍikē || 8 ||

maṅgalē maṅgalārhē ca sarvamaṅgalamaṅgalē |
satāṁ maṅgaladē dēvi sarvēṣāṁ maṅgalālayē || 9 ||

pūjyā maṅgalavārē ca maṅgalābhīṣṭadaivatē |
pūjyē maṅgalabhūpasya manuvaṁśasya santatam || 10 ||

maṅgalādhiṣṭhātr̥dēvi maṅgalānāṁ ca maṅgalē |
saṁsāramaṅgalādhārē mōkṣamaṅgaladāyini || 11 ||

sārē ca maṅgalādhārē pārē tvaṁ sarvakarmaṇām |
pratimaṅgalavārē ca pūjyē tvaṁ maṅgalapradē || 12 ||

stōtrēṇānēna śambhuśca stutvā maṅgalacaṇḍikām |
pratimaṅgalavārē ca pūjāṁ kr̥tvā gataḥ śivaḥ || 13 ||

dēvyāśca maṅgalastōtraṁ yaḥ śr̥ṇōti samāhitaḥ |
tanmaṅgalaṁ bhavēcchaśvanna bhavēttadamaṅgalam || 14 ||

prathamē pūjitā dēvī śambhunā sarvamaṅgalā |
dvitīyē pūjitā dēvī maṅgalēna grahēṇa ca || 15 ||

tr̥tīyē pūjitā bhadrā maṅgalēna nr̥pēṇa ca |
caturthē maṅgalē vārē sundarībhiśca pūjitā |
pañcamē maṅgalākāṅkṣairnarairmaṅgalacaṇḍikā || 16 ||

pūjitā prativiśvēṣu viśvēśaiḥ pūjitā sadā |
tataḥ sarvatra sampūjya sā babhūva surēśvarī || 17 ||

dēvādibhiśca munibhirmanubhirmānavairmunē |
dēvyāśca maṅgalastōtraṁ yaḥ śr̥ṇōti samāhitaḥ || 18 ||

tanmaṅgalaṁ bhavēcchaśvanna bhavēttadamaṅgalam |
vardhantē tatputrapautrā maṅgalaṁ ca dinē dinē || 19 ||

iti śrībrahmavaivartē mahāpurāṇē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē catuścatvāriṁśō:’dhyāyē maṁfgala caṇḍikā stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *