Skip to content

Angaraka Ashtottara Shatanama Stotram in English

angaraka ashtottara shatanama stotram or Mangal Ashtottara shatanama stotraPin

Angaraka Ashtottara Shatanama Stotram is the 108 names of Mangal or Kuja or Angaraka composed in the form of a hymn. Get Sri Angaraka Ashtottara Shatanama Stotram in English lyrics here and chant it with devotion for the grace of Lord Angaraka.

Angaraka Ashtottara Shatanama Stotram in English 

mahīsutō mahābhāgō maṅgalō maṅgalapradaḥ
mahāvīrō mahāśūrō mahābalaparākramaḥ || 1 ||

mahāraudrō mahābhadrō mānanīyō dayākaraḥ
mānadō:’marṣaṇaḥ krūraḥ tāpapāpavivarjitaḥ || 2 ||

supratīpaḥ sutāmrākṣaḥ subrahmaṇyaḥ sukhapradaḥ
vakrastambhādigamanō varēṇyō varadaḥ sukhī || 3 ||

vīrabhadrō virūpākṣō vidūrasthō vibhāvasuḥ
nakṣatracakrasañcārī kṣatrapaḥ kṣātravarjitaḥ || 4 ||

kṣayavr̥ddhivinirmuktaḥ kṣamāyuktō vicakṣaṇaḥ
akṣīṇaphaladaḥ cakṣurgōcaraśśubhalakṣaṇaḥ || 5 ||

vītarāgō vītabhayō vijvarō viśvakāraṇaḥ
nakṣatrarāśisañcārō nānābhayanikr̥ntanaḥ || 6 ||

kamanīyō dayāsāraḥ kanatkanakabhūṣaṇaḥ
bhayaghnō bhavyaphaladō bhaktābhayavarapradaḥ || 7 ||

śatruhantā śamōpētaḥ śaraṇāgatapōṣakaḥ
sāhasaḥ sadguṇādhyakṣaḥ sādhuḥ samaradurjayaḥ || 8 ||

duṣṭadūraḥ śiṣṭapūjyaḥ sarvakaṣṭanivārakaḥ
duścēṣṭavārakō duḥkhabhañjanō durdharō hariḥ || 9 ||

duḥsvapnahantā durdharṣō duṣṭagarvavimōcakaḥ
bharadvājakulōdbhūtō bhūsutō bhavyabhūṣaṇaḥ || 10 ||

raktāmbarō raktavapurbhaktapālanatatparaḥ
caturbhujō gadādhārī mēṣavāhō mitāśanaḥ || 11 ||

śaktiśūladharaśśaktaḥ śastravidyāviśāradaḥ
tārkikaḥ tāmasādhāraḥ tapasvī tāmralōcanaḥ || 12 ||

taptakāñcanasaṅkāśō raktakiñjalkasannibhaḥ
gōtrādhidēvō gōmadhyacarō guṇavibhūṣaṇaḥ || 13 ||

asr̥jaṅgārakō:’vantīdēśādhīśō janārdanaḥ
sūryayāmyapradēśasthō yauvanō yāmyadiṅmukhaḥ || 14 ||

trikōṇamaṇḍalagataḥ tridaśādhipasannutaḥ
śuciḥ śucikaraḥ śūrō śucivaśyaḥ śubhāvahaḥ || 15 ||

mēṣavr̥ścikarāśīśō mēdhāvī mitabhāṣaṇaḥ
sukhapradaḥ surūpākṣaḥ sarvābhīṣṭaphalapradaḥ || 16 ||

Ithi Sri Angaraka Ashtottara Shatanama Stotram ||

Leave a Reply

Your email address will not be published. Required fields are marked *