छोड़कर सामग्री पर जाएँ

Mangal Ashtottara Shatanama Stotra in Hindi – श्री मंगल अष्टोत्तर शतनाम स्तोत्र

angaraka ashtottara shatanama stotram or Mangal Ashtottara shatanama stotraPin

Mangal Ashtottara Shatanama Stotra is the 108 names of Mangal or Kuja or Angaraka composed in the form of a hymn. Get Sri Mangal Ashtottara Shatanama Stotra in English lyrics here and chant it with devotion for the grace of Lord Angarak.

Mangal Ashtottara Shatanama Stotra in Hindi – मंगल अष्टोत्तर शतनाम स्तोत्र 

महीसुतो महाभागो मङ्गलो मङ्गलप्रदः
महावीरो महाशूरो महाबलपराक्रमः ॥ १ ॥

महारौद्रो महाभद्रो माननीयो दयाकरः
मानदोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ २ ॥

सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः
वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ ३ ॥

वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः
नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ ४ ॥

क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः
अक्षीणफलदः चक्षुर्गोचरश्शुभलक्षणः ॥ ५ ॥

वीतरागो वीतभयो विज्वरो विश्वकारणः
नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥ ६ ॥

कमनीयो दयासारः कनत्कनकभूषणः
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ ७ ॥

शत्रुहन्ता शमोपेतः शरणागतपोषकः
साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥ ८ ॥

दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः
दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥ ९ ॥

दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ १० ॥

रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः
चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥ ११ ॥

शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः
तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥ १२ ॥

तप्तकाञ्चनसङ्काशो रक्तकिञ्जल्कसन्निभः
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ १३ ॥

असृजङ्गारकोऽवन्तीदेशाधीशो जनार्दनः
सूर्ययाम्यप्रदेशस्थो यौवनो याम्यदिङ्मुखः ॥ १४ ॥

त्रिकोणमण्डलगतः त्रिदशाधिपसन्नुतः
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ १५ ॥

मेषवृश्चिकराशीशो मेधावी मितभाषणः
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ १६ ॥

इति श्री मंगल अष्टोत्तर शतनाम स्तोत्र ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *