Skip to content

Totakashtakam in English – Bhava Sankara Desika Me Saranam

Totakashtakam or TotakastakamPin

Totakashtakam is a poem composed by Totakacharya praising his guru Shri Adi Shankaracharya. The Original name of Totakacharya is Giri. Get Sri Totakashtakam in English Lyrics Pdf here and chant it with devotion.

Totakashtakam in English – Bhava Sankara Desika Me Saranam

viditākhilaśāstrasudhājaladhē
mahitōpaniṣat kathitārthanidhē |
hr̥dayē kalayē vimalaṁ caraṇaṁ
bhava śaṅkara dēśika mē śaraṇam || 1 ||

karuṇāvaruṇālaya pālaya māṁ
bhavasāgaraduḥkhavidūnahr̥dam |
racayākhiladarśanatattvavidaṁ
bhava śaṅkara dēśika mē śaraṇam || 2 ||

bhavatā janatā suhitā bhavitā
nijabōdhavicāraṇa cārumatē |
kalayēśvarajīvavivēkavidaṁ bhava
śaṅkara dēśika mē śaraṇam || 3 ||

bhava ēva bhavāniti mē nitarāṁ
samajāyata cētasi kautukitā |
mama vāraya mōhamahājaladhiṁ
bhava śaṅkara dēśika mē śaraṇam || 4 ||

sukr̥tē:’dhikr̥tē bahudhā bhavatō
bhavitā samadarśanalālasatā |
atidīnamimaṁ paripālaya māṁ
bhava śaṅkara dēśika mē śaraṇam || 5 ||

jagatīmavituṁ kalitākr̥tayō
vicaranti mahāmahasaśchalataḥ |
ahimāṁśurivātra vibhāsi gurō
bhava śaṅkara dēśika mē śaraṇam || 6 ||

gurupuṅgava puṅgavakētana tē
samatāmayatāṁ nahi kō:’pi sudhīḥ |
śaraṇāgatavatsala tattvanidhē
bhava śaṅkara dēśika mē śaraṇam || 7 ||

viditā na mayā viśadaikakalā
na ca kiñcana kāñcanamasti gurō |
drutamēva vidhēhi kr̥pāṁ sahajāṁ
bhava śaṅkara dēśika mē śaraṇam || 8 ||

ithi sri tōṭakāṣṭakaṁ sampurnam ||

1 thought on “Totakashtakam in English – Bhava Sankara Desika Me Saranam”

Leave a Reply

Your email address will not be published. Required fields are marked *