छोड़कर सामग्री पर जाएँ

Vatapi Ganapatim Bhaje in Hindi – वातापि गणपतिं भजेहं

Vatapi Ganapatim Bhaje Lyrics and meaning pdfPin

Vatapi Ganapatim Bhaje is a very popular keerthana praising Lord Ganesha. It was composed by Muthuswamy Dikshitar, who is considered to be among the trinity of Carnatic music. Get Vatapi Ganapatim Bhaje lyrics in Hindi  Pdf here.

Vatapi Ganapatim Bhaje in Hindi – वातापि गणपतिं भजेहं 

वातापि गणपतिं भजेहं
वारणाश्यं वरप्रदं श्री ।

भूतादि संसेवित चरणं
भूत भौतिक प्रपञ्च भरणं ।
वीतरागिणं विनुत योगिनं
विश्वकारणं विघ्नवारणं ।

पुरा कुम्भ सम्भव मुनिवर प्रपूजितं त्रिकोण मध्यगतं
मुरारि प्रमुखाद्युपासितं मूलाधार क्षेत्रस्थितं
परादि चत्वारि वागात्मकं प्रणव स्वरूप वक्रतुण्डं
निरन्तरं निखिल चन्द्रखण्डं निजवामकर विद्रुतेक्षुखण्डं ।

कराम्बुज पाश बीजापूरं
कलुषविदूरं भूताकारं
हरादि गुरुगुह तोषित बिम्बं
हंसध्वनि भूषित हेरम्बं ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *