छोड़कर सामग्री पर जाएँ

Sri Krishna Ashtothram in Hindi – श्री कृष्ण अष्टोत्तर शतनामवलिः

sri krishna ashtothramPin

Sri Krishna Ashtothram or Sri Krishna Ashtottara Shatanamavali is the 108 names of Lord Sri Krishna. Get Sri Krishna Ashtothram in Hindi lyrics pdf here and chant Lord Sri Krishna 108 Naam.

Sri Krishna Ashtothram in Hindi – श्री कृष्ण अष्टोत्तर शतनामवलिः 

ओं श्री कृष्णाय नमः ।
ओं कमलानाथाय नमः ।
ओं वासुदेवाय नमः ।
ओं सनातनाय नमः ।
ओं वसुदेवात्मजाय नमः ।
ओं पुण्याय नमः ।
ओं लीलामानुषविग्रहाय नमः ।
ओं श्रीवत्सकौस्तुभधराय नमः ।
ओं यशोदावत्सलाय नमः ।
ओं हरये नमः ॥ 10 ॥

ओं चतुर्भुजात्तचक्रासिगदाशङ्खाद्यायुधाय नमः ।
ओं देवकीनन्दनाय नमः ।
ओं श्रीशाय नमः ।
ओं नन्दगोपप्रियात्मजाय नमः ।
ओं यमुनावेगसंहारिणे नमः ।
ओं बलभद्रप्रियानुजाय नमः ।
ओं पूतनाजीवितहराय नमः ।
ओं शकटासुरभञ्जनाय नमः ।
ओं नन्दव्रजजनानन्दिने नमः ॥ 20 ॥

ओं सच्चिदानन्दविग्रहाय नमः ।
ओं नवनीतविलिप्ताङ्गाय नमः ।
ओं नवनीतनटाय नमः ।
ओं अनघाय नमः ।
ओं नवनीतनवाहारिणे नमः ।
ओं मुचुकुन्दप्रसादकाय नमः ।
ओं षोडशस्त्रीसहस्रेशाय नमः ।
ओं त्रिभङ्गिने नमः ।
ओं मधुराकृतये नमः ।
ओं शुकवागमृताब्धीन्दवे नमः ।
ओं गोविन्दाय नमः ॥ 30 ॥

ओं योगिनाम्पतये नमः ।
ओं वत्सवाटचराय नमः ।
ओं अनन्ताय नमः ।
ओं धेनुकासुरभञ्जनाय नमः ।
ओं तृणीकृततृणावर्ताय नमः ।
ओं यमलार्जुनभञ्जनाय नमः ।
ओं उत्तालतालभेत्रे नमः ।
ओं गोपगोपीश्वराय नमः ।
ओं योगिने नमः ।
ओं कोटिसूर्यसमप्रभाय नमः ॥ 40 ॥

ओं इलापतये नमः ।
ओं परञ्ज्योतिषे नमः ।
ओं यादवेन्द्राय नमः ।
ओं यदूद्वहाय नमः ।
ओं वनमालिने नमः ।
ओं पीतवासिने नमः ।
ओं पारिजातापहारकाय नमः ।
ओं गोवर्धनाचलोद्धर्त्रे नमः ।
ओं गोपालाय नमः ।
ओं सर्वपालकाय नमः ॥ 50 ॥

ओं अजाय नमः ।
ओं निरञ्जनाय नमः ।
ओं कामजनकाय नमः ।
ओं कञ्जलोचनाय नमः ।
ओं मधुघ्ने नमः ।
ओं मधुरानाथाय नमः ।
ओं द्वारकानायकाय नमः ।
ओं बलिने नमः ।
ओं बृन्दावनान्तसञ्चारिणे नमः ।
ओं तुलसीदामभूषणाय नमः ॥ 60 ॥

ओं स्यमन्तकमणिहर्त्रे नमः ।
ओं नरनारायणात्मकाय नमः ।
ओं कुब्जाकृष्णाम्बरधराय नमः ।
ओं मायिने नमः ।
ओं परमपूरुषाय नमः ।
ओं मुष्टिकासुरचाणूरमल्लयुद्धविशारदाय नमः ।
ओं संसारवैरिणे नमः ।
ओं कंसारये नमः ।
ओं मुरारये नमः ।
ओं नरकान्तकाय नमः ॥ 70 ॥

ओं अनादिब्रह्मचारिणे नमः ।
ओं कृष्णाव्यसनकर्षकाय नमः ।
ओं शिशुपालशिरच्छेत्रे नमः ।
ओं दुर्योधनकुलान्तकाय नमः ।
ओं विदुराक्रूरवरदाय नमः ।
ओं विश्वरूपप्रदर्शकाय नमः ।
ओं सत्यवाचे नमः ।
ओं सत्यसङ्कल्पाय नमः ।
ओं सत्यभामारताय नमः ।
ओं जयिने नमः ॥ 80 ॥

ओं सुभद्रापूर्वजाय नमः ।
ओं जिष्णवे नमः ।
ओं भीष्ममुक्तिप्रदायकाय नमः ।
ओं जगद्गुरुवे नमः ।
ओं जगन्नाथाय नमः ।
ओं वेणुनादविशारदाय नमः ।
ओं वृषभासुरविध्वंसिने नमः ।
ओं बाणासुरकरान्तकाय नमः ।
ओं युधिष्टिरप्रतिष्ठात्रे नमः ।
ओं बर्हिबर्हावतंसकाय नमः ॥ 90 ॥

ओं पार्थसारथये नमः ।
ओं अव्यक्ताय नमः ।
ओं गीतामृतमहोदध्ये नमः ।
ओं कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय नमः ।
ओं दामोदराय नमः ।
ओं यज्ञभोक्त्रे नमः ।
ओं दानवेन्द्रविनाशकाय नमः ।
ओं नारायणाय नमः ।
ओं परब्रह्मणे नमः ।
ओं पन्नगाशनवाहनाय नमः ॥ 100 ॥

ओं जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः ।
ओं पुण्यश्लोकाय नमः ।
ओं तीर्थपादाय नमः ।
ओं वेदवेद्याय नमः ।
ओं दयानिधये नमः ।
ओं सर्वतीर्थात्मकाय नमः ।
ओं सर्वग्रहरूपिणे नमः ।
ओं परात्पराय नमः ॥ 108 ॥

इति श्री कृष्ण अष्टोत्तर शतनामवलिः पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *