छोड़कर सामग्री पर जाएँ

Shyamala Sahasranama Stotram in Hindi – श्री श्यामला सहस्रनाम स्तोत्र

Shyamala Sahasranama StotramPin

Shyamala Sahasranama Stotram is the 1000 names of Shyamala Devi composed in the form of a hymn. Get Sri Shyamala Sahasranama Stotram in Hindi Pdf Lyrics here and chant it with devotion for the grace of Shyamala Devi or Matangi Devi.

Shyamala Sahasranama Stotram in Hindi – श्री श्यामला सहस्रनाम स्तोत्र 

नामसारस्तवः

सर्वश‍ृङ्गारशोभाढ्यां तुङ्गपीनपयोधराम् ।
गङ्गाधरप्रियां देवीं मातङ्गीं नौमि सन्ततम् ॥ १ ॥

श्रीमद्वैकुण्ठनिलयं श्रीपतिं सिद्धसेवितम् ।
कदाचित्स्वप्रियं लक्ष्मीर्नारायणमपृच्छत ॥ २ ॥

लक्ष्मीरुवाच

किं जप्यं परमं नॄणां भोगमोक्षफलप्रदम् ।
सर्ववश्यकरं चैव सर्वैश्वर्यप्रदायकम् ॥ ३ ॥

सर्वरक्षाकरं चैव सर्वत्र विजयप्रदम् ।
ब्रह्मज्ञानप्रदं पुंसां तन्मे ब्रूहि जनार्दन ॥ ४ ॥

भगवानुवाच

नामसारस्तवं पुण्यं पठेन्नित्यं प्रयत्नतः ।
तेन प्रीता श्यामलाम्बा त्वद्वशं कुरुते जगत् ॥ ५ ॥

तन्त्रेषु ललितादीनां शक्तीनां नामकोशतः ।
सारमुद्धृत्य रचितो नामसारस्तवो ह्ययम् ॥ ६ ॥

नामसारस्तवं मह्यं दत्तवान् परमेश्वरः ।
तव नामसहस्रं तत् श्यामलाया वदाम्यहम् ॥ ७ ॥

विनियोगः ॥

अस्य श्रीश्यामलापरमेश्वरीनामसाहस्रस्तोत्रमाला मन्त्रस्य,
सदाशिव ऋषिः । अनुष्टुप्छन्दः ।
श्रीराजराजेश्वरी श्यामला परमेश्वरी देवता ।
चतुर्विधपुरुषार्थसिद्ध्यर्थे नामपारायणे विनियोगः ।

ध्यानम् ॥

ध्यायेऽहं रत्नपीठे शुककलपठितं श‍ृण्वतीं श्यामगात्रीं
न्यस्तैकाङ्घ्रीं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कल्हाराबद्धमौलिं नियमितलसच्चूलिकां रक्तवस्त्रां
मातङ्गीं भूषिताङ्गीं मधुमदमुदितां चित्रकोद्भासिफालाम् ॥

अथ श्यामला सहस्रनाम स्तोत्रम् ।

ॐ ।

सौभाग्यलक्ष्मीः सौन्दर्यनिधिः समरसप्रिया ।
सर्वकल्याणनिलया सर्वेशी सर्वमङ्गला ॥ १ ॥

सर्ववश्यकरी सर्वा सर्वमङ्गलदायिनी ।
सर्वविद्यादानदक्षा सङ्गीतोपनिषत्प्रिया ॥ २ ॥

सर्वभूतहृदावासा सर्वगीर्वाणपूजिता ।
समृद्धा सङ्गमुदिता सर्वलोकैकसंश्रया ॥ ३ ॥

सप्तकोटिमहामन्त्रस्वरूपा सर्वसाक्षिणी ।
सर्वाङ्गसुन्दरी सर्वगता सत्यस्वरूपिणी ॥ ४ ॥

समा समयसंवेद्या समयज्ञा सदाशिवा ।
सङ्गीतरसिका सर्वकलामयशुकप्रिया ॥ ५ ॥

चन्दनालेपदिग्धाङ्गी सच्चिदानन्दरूपिणी ।
कदम्बवाटीनिलया कमलाकान्तसेविता ॥ ६ ॥

कटाक्षोत्पन्नकन्दर्पा कटाक्षितमहेश्वरा ।
कल्याणी कमलासेव्या कल्याणाचलवासिनी ॥ ७ ॥

कान्ता कन्दर्पजननी करुणारससागरा ।
कलिदोषहरा काम्या कामदा कामवर्धिनी ॥ ८ ॥

कदम्बकलिकोत्तंसा कदम्बकुसुमाप्रिया ।
कदम्बमूलरसिका कामाक्षी कमलानना ॥ ९ ॥

कम्बुकण्ठी कलालापा कमलासनपूजिता ।
कात्यायनी केलिपरा कमलाक्षसहोदरी ॥ १० ॥

कमलाक्षी कलारूपा कोकाकारकुचद्वया ।
कोकिला कोकिलारावा कुमारजननी शिवा ॥ ११ ॥

सर्वज्ञा सन्ततोन्मत्ता सर्वैश्वर्यप्रदायिनी ।
सुधाप्रिया सुराराध्या सुकेशी सुरसुन्दरी ॥ १२ ॥

शोभना शुभदा शुद्धा शुद्धचित्तैकवासिनी ।
वेदवेद्या वेदमयी विद्याधरगणार्चिता ॥ १३ ॥

वेदान्तसारा विश्वेशी विश्वरूपा विरूपिणी ।
विरूपाक्षप्रिया विद्या विन्ध्याचलनिवासिनी ॥ १४ ॥

वीणावादविनोदज्ञा वीणागानविशारदा ।
वीणावती बिन्दुरूपा ब्रह्माणी ब्रह्मरूपिणी ॥ १५ ॥

पार्वती परमाऽचिन्त्या पराशक्तिः परात्परा ।
परानन्दा परेशानी परविद्या परापरा ॥ १६ ॥

भक्तप्रिया भक्तिगम्या भक्तानां परमा गतिः ।
भव्या भवप्रिया भीरुर्भवसागरतारिणी ॥ १७ ॥

भयघ्नी भावुका भव्या भामिनी भक्तपालिनी ।
भेदशून्या भेदहन्त्री भावना मुनिभाविता ॥ १८ ॥

माया महेश्वरी मान्या मातङ्गी मलयालया ।
महनीया मदोन्मत्ता मन्त्रिणी मन्त्रनायिका ॥ १९ ॥

महानन्दा मनोगम्या मतङ्गकुलमण्डना ।
मनोज्ञा मानिनी माध्वी सिन्धुमध्यकृतालया ॥ २० ॥

मधुप्रीता नीलकचा माध्वीरसमदालसा ।
पूर्णचन्द्राभवदना पूर्णा पुण्यफलप्रदा ॥ २१ ॥

पुलोमजार्चिता पूज्या पुरुषार्थप्रदायिनी ।
नारायणी नादरूपा नादब्रह्मस्वरूपिणी ॥ २२ ॥

नित्या नवनवाकारा नित्यानन्दा निराकुला ।
निटिलाक्षप्रिया नेत्री नीलेन्दीवरलोचना ॥ २३ ॥

तमालकोमलाकारा तरुणी तनुमध्यमा ।
तटित्पिशङ्गवसना तटित्कोटिसभद्युतिः ॥ २४ ॥

मधुरा मङ्गला मेध्या मधुपानप्रिया सखी ।
चित्कला चारुवदना सुखरूपा सुखप्रदा ॥ २५ ॥

कूटस्था कौलिनी कूर्मपीठस्था कुटिलालका ।
शान्ता शान्तिमती शान्तिः श्यामला श्यामलाकृतिः ॥ २६ ॥

शङ्खिनी शङ्करी शैवी शङ्खकुण्डलमण्डिता ।
कुन्ददन्ता कोमलाङ्गी कुमारी कुलयोगिनी ॥ २७ ॥

निर्गर्भयोगिनीसेव्या निरन्तररतिप्रिया ।
शिवदूती शिवकरी जटिला जगदाश्रया ॥ । २८ ॥

शाम्भवी योगिनिलया परचैतन्यरूपिणी ।
दहराकाशनिलया दण्डिनीपरिपूजिता ॥ २९ ॥

सम्पत्करीगजारूढा सान्द्रानन्दा सुरेश्वरी ।
चम्पकोद्भासितकचा चन्द्रशेखरवल्लभा ॥ ३० ॥

चारुरूपा चारुदन्ती चन्द्रिका शम्भुमोहिनी ।
विमला विदुषी वाणी कमला कमलासना ॥ ३१ ॥

करुणापूर्णहृदया कामेशी कम्बुकन्धरा ।
राजराजेश्वरी राजमातङ्गी राजवल्लभा ॥ ३२ ॥

सचिवा सचिवेशानी सचिवत्वप्रदायिनी ।
पञ्चबाणार्चिता बाला पञ्चमी परदेवता ॥ ३३ ॥

उमा महेश्वरी गौरी सङ्गीतज्ञा सरस्वती ।
कविप्रिया काव्यकला कलौ सिद्धिप्रदायिनी ॥ ३४ ॥

ललितामन्त्रिणी रम्या ललिताराज्यपालिनी ।
ललितासेवनपरा ललिताज्ञावशंवदा ॥ ३५ ॥

ललिताकार्यचतुरा ललिताभक्तपालिनी ।
ललितार्धासनारूढा लावण्यरसशेवधिः ॥ ३६ ॥

रञ्जनी लालितशुका लसच्चूलीवरान्विता ।
रागिणी रमणी रामा रती रतिसुखप्रदा ॥ ३७ ॥

भोगदा भोग्यदा भूमिप्रदा भूषणशालिनी ।
पुण्यलभ्या पुण्यकीर्तिः पुरन्दरपुरेश्वरी ॥ ३८ ॥

भूमानन्दा भूतिकरी क्लीङ्कारी क्लिन्नरूपिणी ।
भानुमण्डलमध्यस्था भामिनी भारती धृतिः ॥ ३९ ॥

नारायणार्चिता नाथा नादिनी नादरूपिणी ।
पञ्चकोणास्थिता लक्ष्मीः पुराणी पुररूपिणी ॥ ४० ॥

चक्रस्थिता चक्ररूपा चक्रिणी चक्रनायिका ।
षट्चक्रमण्डलान्तःस्था ब्रह्मचक्रनिवासिनी ॥ ४१ ॥

अन्तरभ्यर्चनप्रीता बहिरर्चनलोलुपा ।
पञ्चाशत्पीठमध्यस्था मातृकावर्णरूपिणी ॥ ४२ ॥

महादेवी महाशक्तिः महामाया महामतिः ।
महारूपा महादीप्तिः महालावण्यशालिनी ॥ ४३ ॥

माहेन्द्री मदिरादृप्ता मदिरासिन्धुवासिनी ।
मदिरामोदवदना मदिरापानमन्थरा ॥ ४४ ॥

दुरितघ्नी दुःखहन्त्री दूती दूतरतिप्रिया ।
वीरसेव्या विघ्नहरा योगिनी गणसेविता ॥ ४५ ॥

निजवीणारवानन्दनिमीलितविलोचना ।
वज्रेश्वरी वश्यकरी सर्वचित्तविमोहिनी ॥ ४६ ॥

शबरी शम्बराराध्या शाम्बरी सामसंस्तुता ।
त्रिपुरामन्त्रजपिनी त्रिपुरार्चनतत्परा ॥ ४७ ॥

त्रिलोकेशी त्रयीमाता त्रिमूर्तिस्त्रिदिवेश्वरी ।
ऐङ्कारी सर्वजननी सौःकारी संविदीश्वरी ॥ ४८ ॥

बोधा बोधकरी बोध्या बुधाराध्या पुरातनी ।
भण्डसोदरसंहर्त्री भण्डसैन्यविनाशिनी ॥ ४९ ॥

गेयचक्ररथारूढा गुरुमूर्तिः कुलाङ्गना ।
गान्धर्वशास्त्रमर्मज्ञा गन्धर्वगणपूजिता ॥ ५० ॥

जगन्माता जयकरी जननी जनदेवता ।
शिवाराध्या शिवार्धाङ्गी शिञ्जन्मञ्जीरमण्डिता ॥ ५१ ॥

सर्वात्मिका ऋषीकेशी सर्वपापविनाशिनी ।
सर्वरोगहरा साध्या धर्मिणी धर्मरूपिणी ॥ ५२ ॥

आचारलभ्या स्वाचारा खेचरी योनिरूपिणी ।
पतिव्रता पाशहन्त्री परमार्थस्वरूपिणी ॥ ५३ ॥

पण्डिता परिवाराढ्या पाषण्डमतभञ्जनी ।
श्रीकरी श्रीमती देवी बिन्दुनादस्वरूपिणी ॥ ५४ ॥

अपर्णा हिमवत्पुत्री दुर्गा दुर्गतिहारिणी ।
व्यालोलशङ्खाताटङ्का विलसद्गण्डपालिका ॥ ५५ ॥

सुधामधुरसालापा सिन्दूरतिलकोज्ज्वला ।
अलक्तकारक्तपादा नन्दनोद्यानवासिनी ॥ ५६ ॥

वासन्तकुसुमापीडा वसन्तसमयप्रिया ।
ध्याननिष्ठा ध्यानगम्या ध्येया ध्यानस्वरूपिणी ॥ ५७ ॥

दारिद्र्यहन्त्री दौर्भाग्यशमनी दानवान्तका ।
तीर्थरूपा त्रिनयना तुरीया दोषवर्जिता ॥ ५८ ॥

मेधाप्रदायिनी मेध्या मेदिनी मदशालिनी ।
मधुकैटभसंहर्त्री माधवी माधवप्रिया ॥ ५९ ॥

महिला महिमासारा शर्वाणी शर्मदायिनी ।
रुद्राणी रुचिरा रौद्री रुक्मभूषणभूषिता ॥ ६० ॥

अम्बिका जगतां धात्री जटिनी धूर्जटिप्रिया ।
सुक्ष्मस्वरूपिणी सौम्या सुरुचिः सुलभा शुभा ॥ ६१ ॥

विपञ्चीकलनिक्काणविमोहितजगत्त्रया ।
भैरवप्रेमनिलया भैरवी भासुराकृतिः ॥ ६२ ॥

पुष्पिणी पुण्यनिलया पुण्यश्रवणकीर्तना ।
कुरुकुल्ला कुण्डलिनी वागीशी नकुलेश्वरी ॥ ६३ ॥

वामकेशी गिरिसुता वार्तालीपरिपूजिता ।
वारुणीमदरक्ताक्षी वन्दारुवरदायिनी ॥ ६४ ॥

कटाक्षस्यन्दिकरुणा कन्दर्पमदवर्धिनी ।
दूर्वाश्यामा दुष्टहन्त्री दुष्टग्रहविभेदिनी ॥ ६५ ॥

सर्वशत्रुक्षयकरी सर्वसम्पत्प्रवर्धिनी ।
कबरीशोभिकल्हारा कलशिञ्जितमेखला ॥ ६६ ॥

मृणालीतुल्वदोर्वल्ली मृडानी मृत्युवर्जिता ।
मृदुला मृत्युसंहर्त्री मञ्जुला मञ्जुभाषिणी ॥ ६७ ॥

कर्पूरवीटीकबला कमनीयकपोलभूः ।
कर्पूरक्षोददिग्धाङ्गी कर्त्री कारणवर्जिता ॥ ६८ ॥

अनादिनिधना धात्री धात्रीधरकुलोद्भवा ।
स्तोत्रप्रिया स्तुतिमयी मोहिनी मोहहारिणी ॥ ६९ ॥

जीवरूपा जीवकारी जीवन्मुक्तिप्रदायिनी ।
भद्रपीठस्थिता भद्रा भद्रदा भर्गभामिनी ॥ ७० ॥

भगानन्दा भगमयी भगलिङ्गा भगेश्वरी ।
मत्तमातङ्गगमना मातङ्गकुलमञ्जरी ॥ ७१ ॥

राजहंसगती राज्ञी राजराज समर्चिता ।
भवानी पावनी काली दक्षिणा दक्षकन्यका ॥ ७२ ॥

हव्यवाहा हविर्भोक्त्री हारिणी दुःखहारिणी ।
संसारतारिणी सौम्या सर्वेशी समरप्रया ॥ ७३ ॥

स्वप्नवती जागरिणी सुषुप्ता विश्वरूपिणी ।
तैजसी प्राज्ञकलना चेतना चेतनावती ॥ ७४ ॥

चिन्मात्रा चिद्घना चेत्या चिच्छाया चित्स्वरूपिणी ।
निवृत्तिरूपिणी शान्तिः प्रतिष्ठा नित्यरूपिणी ॥ ७५ ॥

विद्यारूपा शान्त्यतीता कलापञ्चकरूपिणी ।
ह्रीङ्कारी ह्रीमती हृद्या ह्रीच्छाया हरिवाहना ॥ ७६ ॥

मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तविनोदिनी ।
यज्ञरूपा यज्ञभोक्त्री यज्ञाङ्गी यज्ञरूपिणी ॥ ७७ ॥

दीक्षिता क्षमणा क्षामा क्षितिः क्षान्तिः श्रुतिः स्मृतिः ।
एकाऽनेका कामकला कल्पा कालस्वरूपिणी ॥ ७८ ॥

दक्षा दाक्षायणी दीक्षा दक्षयज्ञविनाशिनी ।
गायत्री गगनाकारा गीर्देवी गरुडासना ॥ ७९ ॥

सावित्री सकलाध्यक्षा ब्रह्माणी ब्राह्मणप्रिया ।
जगन्नाथा जगन्मूर्तिः जगन्मृत्युनिवारिणी ॥ ८० ॥

दृग्रूपा दृश्यनिलया द्रष्ट्री मन्त्री चिरन्तनी ।
विज्ञात्री विपुला वेद्या वृद्धा वर्षीयसी मही ॥ ८१ ॥

आर्या कुहरिणी गुह्या गौरी गौतमपूजिता ।
नन्दिनी नलिनी नित्या नीतिर्नयविशारदा ॥ ८२ ॥

गतागतज्ञा गन्धर्वी गिरिजा गर्वनाशिनी ।
प्रियव्रता प्रमा प्राणा प्रमाणज्ञा प्रियंवदा ॥ ८३ ॥

अशरीरा शरीरस्था नामरूपविवर्जिता ।
वर्णाश्रमविभागज्ञा वर्णाश्रमविवर्जिता ॥ ८४ ॥

नित्यमुक्ता नित्यतृप्ता निर्लेपा निरवग्रहा ।
इच्छाज्ञानक्रियाशक्तिः इन्दिरा बन्धुराकृतिः ॥ ८५ ॥

मनोरथप्रदा मुख्या मानिनी मानवर्जिता ।
नीरागा निरहङ्कारा निर्नाशा निरुपप्लवा ॥ ८६ ॥

विचित्रा चित्रचारित्रा निष्कला निगमालया ।
ब्रह्मविद्या ब्रह्मनाडी बन्धहन्त्री बलिप्रिया ॥ ८७ ॥

सुलक्षणा लक्षणज्ञा सुन्दरभ्रूलताञ्चिता ।
सुमित्रा मालिनी सीमा मुद्रिणी मुद्रिकाञ्चिता ॥ ८८ ॥

रजस्वला रम्यमूर्तिर्जया जन्मविवर्जिता ।
पद्मालया पद्मपीठा पद्मिनी पद्मवर्णिनी ॥ ८९ ॥

विश्वम्भरा विश्वगर्भा विश्वेशी विश्वतोमुखी ।
अद्वितीया सहस्राक्षी विराड्रूपा विमोचिनी ॥ ९० ॥

सूत्ररूपा शास्त्रकरी शास्त्रज्ञा शस्त्रधारिणी ।
वेदविद्वेदकृद्वेद्या वित्तज्ञा वित्तशालिनी ॥ ९१ ॥

विशदा वैष्णवी ब्राह्मी वैरिञ्ची वाक्प्रदायिनी ।
व्याख्यात्री वामना वृद्धिः विश्वनाथा विशारदा ॥ ९२ ॥

मुद्रेश्वरी मुण्डमाला काली कङ्कालरूपिणी ।
महेश्वरप्रीतिकरी महेश्वर पतिव्रता ॥ ९३ ॥

ब्रह्माण्डमालिनी बुध्न्या मतङ्गमुनिपूजिता ।
ईश्वरी चण्डिका चण्डी नियन्त्री नियमस्थिता ॥ ९४ ॥

सर्वान्तर्यामिणी सेव्या सन्ततिः सन्ततिप्रदा ।
तमालपल्लवश्यामा ताम्रोष्ठी ताण्डवप्रिया ॥ ९५ ॥

नाट्यलास्यकरी रम्भा नटराजप्रियाङ्गना ।
अनङ्गरूपाऽनङ्गश्रीरनङ्गेशी वसुन्धरा ॥ ९९ ॥

साम्राज्यदायिनी सिद्धा सिद्धेशी सिद्धिदायिनी ।
सिद्धमाता सिद्धपूज्या सिद्धार्था वसुदायिनी ॥ ९७ ॥

भक्तिमत्कल्पलतिका भक्तिदा भक्तवत्सला ।
पञ्चशक्त्यर्चितपदा परमात्मस्वरूपिणी ॥ ९८ ॥

अज्ञानतिमिरज्योत्स्ना नित्याह्लादा निरञ्जना ।
मुग्धा मुग्धस्मिता मैत्री मुग्धकेशी मधुप्रिया ॥ ९९ ॥

कलापिनी कामकला कामकेलिः कलावती ।
अखण्डा निरहङ्कारा प्रधानपुरुषेश्वरी ॥ १०० ॥

रहःपूज्या रहःकेली रहःस्तुत्या हरप्रिया ।
शरण्या गहना गुह्या गुहान्तःस्था गुहप्रसू ॥ १०१ ॥

स्वसंवेद्या स्वप्रकाशा स्वात्मस्था स्वर्गदायिनी ।
निष्प्रपञ्चा निराधारा नित्यानित्यस्वरूपिणी ॥ १०२ ॥

नर्मदा नर्तकी कीर्तिः निष्कामा निष्कला कला ।
अष्टमूर्तिरमोघोमा नन्द्यादिगणपूजिता ॥ १०३ ॥

यन्त्ररूपा तन्त्ररूपा मन्त्ररूपा मनोन्मनी ।
शिवकामेश्वरी देवी चिद्रूपा चित्तरङ्गिणी ॥ १०४ ॥

चित्स्वरूपा चित्प्रकाशा चिन्मूर्तिर्श्चिन्मयी चितिः ।
मूर्खदूरा मोहहन्त्री मुख्या क्रोडमुखी सखी ॥ १०५ ॥

ज्ञानज्ञातृज्ञेयरूपा व्योमाकारा विलासिनी ।
विमर्शरूपिणी वश्या विधानज्ञा विजृम्भिता ॥ १०६ ॥

केतकीकुसुमापीडा कस्तूरीतिलकोज्ज्वला ।
मृग्या मृगाक्षी रसिका मृगनाभिसुगन्धिनी ॥ १०७ ॥

यक्षकर्दमलिप्ताङ्गी यक्षिणी यक्षपूजिता ।
लसन्माणिक्यकटका केयूरोज्ज्वलदोर्लता ॥ १०८ ॥

सिन्दूरराजत्सीमन्ता सुभ्रूवल्ली सुनासिका ।
कैवल्यदा कान्तिमती कठोरकुचमण्डला ॥ १०९ ॥

तलोदरी तमोहन्त्री त्रयस्त्रिंशत्सुरात्मिका ।
स्वयम्भूः कुसुमामोदा स्वयम्भुकुसुमप्रिया ॥ ११० ॥

स्वाध्यायिनी सुखाराध्या वीरश्रीर्वीरपूजिता ।
द्राविणी विद्रुमाभोष्ठी वेगिनी विष्णुवल्लभा ॥ १११ ॥

हालामदा लसद्वाणी लोला लीलावती रतिः ।
लोपामुद्रार्चिता लक्ष्मीरहल्यापरिपूजिता ॥ ११२ ॥

आब्रह्मकीटजननी कैलासगिरिवासिनी ।
निधीश्वरी निरातङ्का निष्कलङ्का जगन्मयी ॥ ११३ ॥

आदिलक्ष्मीरनन्तश्रीरच्युता तत्त्वरूपिणी ।
नामजात्यादिरहिता नरनारायणार्चिता ॥ ११४ ॥

गुह्योपनिषदुद्गीता लक्ष्मीवाणीनिषेविता ।
मतङ्गवरदा सिद्धा महायोगीश्वरी गुरुः ॥ ११५ ॥

गुरुप्रिया कुलाराध्या कुलसङ्केतपालिनी ।
चिच्चन्द्रमण्डलान्तः स्था चिदाकाशस्वरूपिणी ॥ ११६ ॥

अनङ्गशास्त्रतत्त्वज्ञा नानाविधरसप्रिया ।
निर्मला निरवद्याङ्गी नीतिज्ञा नीतिरूपिणी ॥ ११७ ॥

व्यापिनी विबुधश्रेष्ठा कुलशैलकुमारिका ।
विष्णुप्रसूर्वीरमाता नासामणिविराजिता ॥ ११८ ॥

नायिका नगरीसंस्था नित्यतुष्टा नितम्बिनी ।
पञ्चब्रह्ममयी प्राञ्ची ब्रह्मात्मैक्यस्वरूपिणी ॥ ११९ ॥

सर्वोपनिषदुद्गीता सर्वानुग्रहकारिणी ।
पवित्रा पावना पूता परमात्मस्वरूपिणी ॥ १२० ॥

सूर्येन्दुवह्निनयना सूर्यमण्डलमध्यगा ।
गायत्री गात्ररहिता सुगुणा गुणवर्जिता ॥ १२१ ॥

रक्षाकरी रम्यरुपा सात्विका सत्त्वदायिनी ।
विश्वातीता व्योमरूपा सदाऽर्चनजपप्रिया ॥ १२२ ॥

आत्मभूरजिता जिष्णुरजा स्वाहा स्वधा सुधा ।
नन्दिताशेषभुवना नामसङ्कीर्तनप्रिया ॥ १२३ ॥

गुरुमूर्तिर्गुरुमयी गुरुपादार्चनप्रिया ।
गोब्राह्मणात्मिका गुर्वी नीलकण्ठी निरामया ॥ १२४ ॥

मानवी मन्त्रजननी महाभैरवपूजिता ।
नित्योत्सवा नित्यपुष्टा श्यामा यौवनशालिनी ॥ १२५ ॥

महनीया महामूर्तिर्महती सौख्यसन्ततिः ।
पूर्णोदरी हविर्धात्री गणाराध्या गणेश्वरी ॥ १२६ ॥

गायना गर्वरहिता स्वेदबिन्दूल्लसन्मुखी ।
तुङ्गस्तनी तुलाशून्या कन्या कमलवासिनी ॥ १२७ ॥

श‍ृङ्गारिणी श्रीः श्रीविद्या श्रीप्रदा श्रीनिवासिनी ।
त्रैलोक्यसुन्दरी बाला त्रैलोक्यजननी सुधीः ॥ १२८ ॥

पञ्चक्लेशहरा पाशधारिणी पशुमोचनी ।
पाषण्डहन्त्री पापघ्नी पार्थिवश्रीकरी धृतिः ॥ १२९ ॥

निरपाया दुरापा या सुलभा शोभनाकृतिः ।
महाबला भगवती भवरोगनिवारिणी ॥ १३० ॥

भैरवाष्टकसंसेव्या ब्राह्म्यादिपरिवारिता ।
वामादिशक्तिसहिता वारुणीमदविह्वला ॥ १३१ ॥

वरिष्ठावश्यदा वश्या भक्त्तार्तिदमना शिवा ।
वैराग्यजननी ज्ञानदायिनी ज्ञानविग्रहा ॥ १३२ ॥

सर्वदोषविनिर्मुक्ता शङ्करार्धशरीरिणी ।
सर्वेश्वरप्रियतमा स्वयंज्योतिस्स्वरूपिणी ॥ १३३ ॥

क्षीरसागरमध्यस्था महाभुजगशायिनी ।
कामधेनुर्बृहद्गर्भा योगनिद्रा युगन्धरा ॥ १३४ ॥

महेन्द्रोपेन्द्रजननी मातङ्गकुलसम्भवा ।
मतङ्गजातिसम्पूज्या मतङ्गकुलदेवता ॥ १३५ ॥

गुह्यविद्या वश्यविद्या सिद्धविद्या शिवाङ्गना ।
सुमङ्गला रत्नगर्भा सूर्यमाता सुधाशना ॥ १३६ ॥

खड्गमण्डल सम्पूज्या सालग्रामनिवासिनी ।
दुर्जया दुष्टदमना दुर्निरीक्ष्या दुरत्यया ॥ १३७ ॥

शङ्खचक्रगदाहस्ता विष्णुशक्तिर्विमोहिनी ।
योगमाता योगगम्या योगनिष्ठा सुधास्रवा ॥ १३८ ॥

समाधिनिष्ठैः संवेद्या सर्वभेदविवर्जिता ।
साधारणा सरोजाक्षी सर्वज्ञा सर्वसाक्षिणी ॥ १३९ ॥

महाशक्तिर्महोदारा महामङ्गलदेवता ।
कलौ कृतावतरणा कलिकल्मषनाशिनी ॥ १४० ॥

सर्वदा सर्वजननी निरीशा सर्वतोमुखी ।
सुगूढा सर्वतो भद्रा सुस्थिता स्थाणुवल्लभा ॥ १४१ ॥

चराचरजगद्रूपा चेतनाचेतनाकृतिः ।
महेश्वर प्राणनाडी महाभैरवमोहिनी ॥ १४२ ॥

मञ्जुला यौवनोन्मत्ता महापातकनाशिनी ।
महानुभावा माहेन्द्री महामरकतप्रभा ॥ १४३ ॥

सर्वशक्त्यासना शक्तिर्निराभासा निरिन्द्रिया ।
समस्तदेवतामूर्तिः समस्तसमयार्चिता ॥ १४४ ॥

सुवर्चला वियन्मूर्तिः पुष्कला नित्यपुष्पिणी ।
नीलोत्पलदलश्यामा महाप्रलयसाक्षिणी ॥ १४५ ॥

सङ्कल्पसिद्धा सङ्गीतरसिका रसदायिनी ।
अभिन्ना ब्रह्मजननी कालक्रमविवर्जिता ॥ १४६ ॥

अजपा जाड्यरहिता प्रसन्ना भगवत्प्रिया ।
इन्दिरा जगतीकन्दा सच्चिदानन्दकन्दली ॥

श्रीचक्रनिलया देवी श्रीविद्या श्रीप्रदायिनी ॥ १४७ ॥

फलश्रुतिः
इति ते कथितो लक्ष्मी नामसारस्तवो मया ।
श्यामलाया महादेव्याः सर्ववश्यप्रदायकः ॥ १४८ ॥

य इमं पठते नित्यं नामसारस्तवं परम् ।
तस्य नश्यन्ति पापानि महान्त्यपि न संशयः ॥ १४९ ॥

त्रिसन्ध्यं यः पठेन्नित्यं वर्षमेकमतन्द्रितः ।
सार्वभौमो महीपालस्तस्य वश्यो भवेद्धुवम् ॥ १५० ॥

मूलमन्त्रजपान्ते यः पठेन्नामसहस्रकम् ।
मन्त्रसिद्धिर्भवेत्तस्य शीघ्रमेव वरानने ॥ १५१ ॥

जगत्त्रयं वशीकृत्य साक्षात्कामसमो भवेत् ।
दिने दिने दशावृत्त्या मण्डलं यो जपेन्नरः ॥ १५२ ॥

सचिवः स भवेद्देवि सार्वभौमस्य भूपतेः ।
षण्मासं यो जपेन्नित्यं एकवारं दृढव्रतः ॥ १५३ ॥

भवन्ति तस्य धान्यानां धनानां च समृद्धयः ।
चन्दनं कुङ्कुमं वापि भस्म वा मृगनाभिकम् ॥ १५४ ॥

अनेनैव त्रिरावत्त्या नामसारेण मन्त्रितम् ।
यो ललाटे धारयते तस्य वक्त्रावलोकनात् ॥ १५५ ॥

हन्तुमुद्यतखड्गोऽपि शत्रुर्वश्यो भवेद्ध्रुवम् ।
अनेन नामसारेण मन्त्रितं प्राशयेज्जलम् ॥ १५६ ॥

मासमात्रं वरारोहे गान्धर्वनिपुणो भवेत् ।
सङ्गीते कवितायां च नास्ति तत्सदृशो भुवि ॥ १५७ ॥

ब्रह्मज्ञानमवाप्नोति मोक्षं चाप्यधिगच्छति ।
प्रीयते श्यामला नित्यं प्रीताऽभीष्टं प्रयच्छति ॥ १५८ ॥

॥ इति सौभाग्यलक्ष्मीकल्पतान्तर्गते लक्ष्मीनारायणसंवादे
अष्टसप्तितमे खण्डे श्रीश्यामलासहस्रनामस्तोत्रं सम्पूर्णम् ॥

मातङ्गी मातरीशे मधुमथनासधिते महामाये ।
मोहिनि मोहप्रमथिनि मन्मथमथनप्रिये वराङ्गि मातङ्गि ॥

यतिजन हृदयनिवासे वासववरदे वराङ्गि मातङ्गि ।
वीणावाद विनोदिनि नारदगीते नमो देवि ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *