छोड़कर सामग्री पर जाएँ

Dakshinamurthy Ashtothram in Hindi – श्री दक्षिणामूर्ति अष्टोत्तरशतनामावली

Dakshinamurthy Ashtothram or Dakshinamurthy Ashtottara Shatanamavali or 108 names of DakshinamurthyPin

Dakshinamurthy Ashtothram or Dakshinamurthy Ashtottara Shatanamavali is the 108 names of Dakshinamurthy. Get Sri Dakshinamurthy Ashtothram in Hindi Pdf Lyrics here and chant it with devotion for the grace of Lord Dakshinamurthy.

Dakshinamurthy Ashtothram in Hindi – श्री दक्षिणामूर्ति अष्टोत्तरशतनामावली 

ओं विद्यारूपिणे नमः ।
ओं महायोगिने नमः ।
ओं शुद्धज्ञानिने नमः ।
ओं पिनाकधृते नमः ।
ओं रत्नालङ्कृतसर्वाङ्गिने नमः ।
ओं रत्नमौलये नमः ।
ओं जटाधराय नमः ।
ओं गङ्गाधराय नमः ।
ओं अचलवासिने नमः । ९

ओं महाज्ञानिने नमः ।
ओं समाधिकृते नमः ।
ओं अप्रमेयाय नमः ।
ओं योगनिधये नमः ।
ओं तारकाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं ब्रह्मरूपिणे नमः ।
ओं जगद्व्यापिने नमः ।
ओं विष्णुमूर्तये नमः । १८

ओं पुरातनाय नमः ।
ओं उक्षवाहाय नमः ।
ओं चर्मवाससे नमः ।
ओं पीताम्बर विभूषणाय नमः ।
ओं मोक्षदायिने नमः ।
ओं मोक्ष निधये नमः ।
ओं अन्धकारये नमः ।
ओं जगत्पतये नमः ।
ओं विद्याधारिणे नमः । २७

ओं शुक्लतनवे नमः ।
ओं विद्यादायिने नमः ।
ओं गणाधिपाय नमः ।
ओं प्रौढापस्मृति संहर्त्रे नमः ।
ओं शशिमौलये नमः ।
ओं महास्वनाय नमः ।
ओं सामप्रियाय नमः ।
ओं अव्ययाय नमः ।
ओं साधवे नमः । ३६

ओं सर्ववेदैरलङ्कृताय नमः ।
ओं हस्ते वह्नि धराय नमः ।
ओं श्रीमते मृगधारिणे नमः ।
ओं वशङ्कराय नमः ।
ओं यज्ञनाथाय नमः ।
ओं क्रतुध्वंसिने नमः ।
ओं यज्ञभोक्त्रे नमः ।
ओं यमान्तकाय नमः ।
ओं भक्तानुग्रहमूर्तये नमः । ४५

ओं भक्तसेव्याय नमः ।
ओं वृषध्वजाय नमः ।
ओं भस्मोद्धूलितसर्वाङ्गाय नमः ।
ओं अक्षमालाधराय नमः ।
ओं महते नमः ।
ओं त्रयीमूर्तये नमः ।
ओं परब्रह्मणे नमः ।
ओं नागराजैरलङ्कृताय नमः ।
ओं शान्तरूपायमहाज्ञानिने नमः । ५४

ओं सर्वलोकविभूषणाय नमः ।
ओं अर्धनारीश्वराय नमः ।
ओं देवाय नमः ।
ओं मुनिसेव्याय नमः ।
ओं सुरोत्तमाय नमः ।
ओं व्याख्यानदेवाय नमः ।
ओं भगवते नमः ।
ओं रविचन्द्राग्निलोचनाय नमः ।
ओं जगद्गुरवे नमः । ६३

ओं महादेवाय नमः ।
ओं महानन्द परायणाय नमः ।
ओं जटाधारिणे नमः ।
ओं महायोगिने नमः ।
ओं ज्ञानमालैरलङ्कृताय नमः ।
ओं व्योमगङ्गाजलस्थानाय नमः ।
ओं विशुद्धाय नमः ।
ओं यतये नमः ।
ओं ऊर्जिताय नमः । ७२

ओं तत्त्वमूर्तये नमः ।
ओं महायोगिने नमः ।
ओं महासारस्वतप्रदाय नमः ।
ओं व्योममूर्तये नमः ।
ओं भक्तानामिष्टाय नमः ।
ओं कामफलप्रदाय नमः ।
ओं परमूर्तये नमः ।
ओं चित्स्वरूपिणे नमः ।
ओं तेजोमूर्तये नमः । ८१

ओं अनामयाय नमः ।
ओं वेदवेदाङ्ग तत्त्वज्ञाय नमः ।
ओं चतुःषष्टिकलानिधये नमः ।
ओं भवरोगभयध्वंसिने नमः ।
ओं भक्तानामभयप्रदाय नमः ।
ओं नीलग्रीवाय नमः ।
ओं ललाटाक्षाय नमः ।
ओं गजचर्मणे नमः ।
ओं गतिप्रदाय नमः । ९०

ओं अरागिणे नमः ।
ओं कामदाय नमः ।
ओं तपस्विने नमः ।
ओं विष्णुवल्लभाय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं सन्यासिने नमः ।
ओं गृहस्थाश्रमकारणाय नमः ।
ओं दान्ताय नमः ।
ओं शमवतां श्रेष्ठाय नमः । ९९

ओं सत्यरूपाय नमः ।
ओं दयापराय नमः ।
ओं योगपट्‍टाभिरामाय नमः ।
ओं वीणाधारिणे नमः ।
ओं विचेतनाय नमः ।
ओं मति प्रज्ञासुधाधारिणे नमः ।
ओं मुद्रापुस्तकधारणाय नमः ।
ओं वेतालादि पिशाचौघ राक्षसौघ विनाशनाय नमः ।
ओं रोगाणां विनिहन्त्रे नमः ।
ओं सुरेश्वराय नमः । १०९

इति श्री दक्षिणामूर्ति अष्टोत्तरशतनामावली ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *