छोड़कर सामग्री पर जाएँ

Ratha Saptami Sloka in Hindi – रथ सप्तमि श्लोकाः

Ratha Saptami Sloka or Ratha Saptami MantraPin

Ratha Saptami Sloka is a powerful mantra that is chanted during the auspicious day of Ratha Saptami. Get Sri Ratha Saptami Sloka is Hindi Pdf Lyrics here and chant it with devotion for the grace of the Sun God or Lord Suryanarayana.

Ratha Saptami Sloka in Hindi – रथ सप्तमि श्लोकाः 

अर्कपत्र स्नान श्लोकाः

सप्तसप्तिप्रिये देवि सप्तलोकैकदीपिके ।
सप्तजन्मार्जितं पापं हर सप्तमि सत्वरम् ॥ १ ॥

यन्मयात्र कृतं पापं पूर्वं सप्तसु जन्मसु ।
तत्सर्वं शोकमोहौ च माकरी हन्तु सप्तमी ॥ २ ॥

नमामि सप्तमीं देवीं सर्वपापप्रणाशिनीम् ।
सप्तार्कपत्रस्नानेन मम पापं व्यापोहतु ॥ ३ ॥

अर्घ्य श्लोकम् ।

सप्त सप्ति वहप्रीत सप्तलोक प्रदीपन ।
सप्तमी सहितो देव गृहाणार्घ्यं दिवाकर ॥ १ ॥

अन्य पाठः

यदा जन्मकृतं पापं मया जन्मसु जन्मसु ।
तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी ॥ १

एतज्जन्म कृतं पापं यच्च जन्मान्तरार्जितम् ।
मनो वाक्कायजं यच्च ज्ञाताज्ञाते च ये पुनः ॥ २

इति सप्तविधं पापं स्नानान्मे सप्त सप्तिके ।
सप्तव्याधि समायुक्तं हर माकरि सप्तमी ॥ ३

सप्त सप्त महासप्त सप्त द्वीपा वसुन्धरा ।
श्वेतार्क पर्णमादाय सप्तमी रथ सप्तमी ॥ ४

इति श्री रथ सप्तमि श्लोकाः ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *