छोड़कर सामग्री पर जाएँ

Mangal Stotra in Hindi – मंगल स्तोत्रम्

Angaraka Stotram Or Mangal StotraPin

Mangal is planet Mars. He is also called Angaraka or Kuja. Mangal is born out of sweat drops of Lord Shiva that fell on the earth. He is considered as the son of planet earth or Bhu Matha or earth goddess. Mangal Stotra is a hymn in praise of Lord Mangal. Get Mangal Stotra in hindi lyrics here and chant with devotion to get the grace of Lord Angarak.

Mangal Stotra in Hindi – मंगल स्तोत्रम् 

अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः ।
कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ 1 ॥

ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः ।
विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ 2 ॥

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः ।
लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ 3 ॥

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः ।
नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥ 4 ॥

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति ।
धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥ 5 ॥

वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः ।
योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥ 6 ॥

सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥ 7 ॥

इति श्री मंगल स्तोत्रम् पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *