छोड़कर सामग्री पर जाएँ

Kali Ashtottara Shatanamavali in Hindi – श्री काली अष्टोत्तरशतनामावली

Kali Ashtottara Shatanamavali or 108 names of KaliPin

Kali Ashtottara Shatanamavali in Hindi or Kali Ashtothram is the 108 names of Goddess Kali. Get Kali Ashtottara Shatanamavali in Hindi Pdf Lyrics here and chant the 108 names of Goddess Kali.

Kali Ashtottara Shatanamavali in Hindi – श्री काली अष्टोत्तरशतनामावली 

ओं काल्यै नमः ।
ओं कपालिन्यै नमः ।
ओं कान्तायै नमः ।
ओं कामदायै नमः ।
ओं कामसुन्दर्यै नमः ।
ओं कालरात्र्यै नमः ।
ओं कालिकायै नमः ।
ओं कालभैरवपूजितायै नमः ।
ओं कुरुकुल्लायै नमः । ९

ओं कामिन्यै नमः ।
ओं कमनीयस्वभाविन्यै नमः ।
ओं कुलीनायै नमः ।
ओं कुलकर्त्र्यै नमः ।
ओं कुलवर्त्मप्रकाशिन्यै नमः ।
ओं कस्तूरीरसनीलायै नमः ।
ओं काम्यायै नमः ।
ओं कामस्वरूपिण्यै नमः ।
ओं ककारवर्णनिलयायै नमः । १८

ओं कामधेनवे नमः ।
ओं करालिकायै नमः ।
ओं कुलकान्तायै नमः ।
ओं करालास्यायै नमः ।
ओं कामार्तायै नमः ।
ओं कलावत्यै नमः ।
ओं कृशोदर्यै नमः ।
ओं कामाख्यायै नमः ।
ओं कौमार्यै नमः । २७

ओं कुलपालिन्यै नमः ।
ओं कुलजायै नमः ।
ओं कुलकन्यायै नमः ।
ओं कुलहायै नमः ।
ओं कुलपूजितायै नमः ।
ओं कामेश्वर्यै नमः ।
ओं कामकान्तायै नमः ।
ओं कुञ्जरेश्वरगामिन्यै नमः ।
ओं कामदात्र्यै नमः । ३६

ओं कामहर्त्र्यै नमः ।
ओं कृष्णायै नमः ।
ओं कपर्दिन्यै नमः ।
ओं कुमुदायै नमः ।
ओं कृष्णदेहायै नमः ।
ओं कालिन्द्यै नमः ।
ओं कुलपूजितायै नमः ।
ओं काश्यप्यै नमः ।
ओं कृष्णमात्रे नमः । ४५

ओं कुलिशाङ्ग्यै नमः ।
ओं कलायै नमः ।
ओं क्रींरूपायै नमः ।
ओं कुलगम्यायै नमः ।
ओं कमलायै नमः ।
ओं कृष्णपूजितायै नमः ।
ओं कृशाङ्ग्यै नमः ।
ओं किन्नर्यै नमः ।
ओं कर्त्र्यै नमः । ५४

ओं कलकण्ठ्यै नमः ।
ओं कार्तिक्यै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं कौलिन्यै नमः ।
ओं कुमुदायै नमः ।
ओं कामजीविन्यै नमः ।
ओं कुलस्त्रियै नमः ।
ओं कीर्तिकायै नमः ।
ओं कृत्यायै नमः । ६३

ओं कीर्त्यै नमः ।
ओं कुलपालिकायै नमः ।
ओं कामदेवकलायै नमः ।
ओं कल्पलतायै नमः ।
ओं कामाङ्गवर्धिन्यै नमः ।
ओं कुन्तायै नमः ।
ओं कुमुदप्रीतायै नमः ।
ओं कदम्बकुसुमोत्सुकायै नमः ।
ओं कादम्बिन्यै नमः । ७२

ओं कमलिन्यै नमः ।
ओं कृष्णानन्दप्रदायिन्यै नमः ।
ओं कुमारीपूजनरतायै नमः ।
ओं कुमारीगणशोभितायै नमः ।
ओं कुमारीरञ्जनरतायै नमः ।
ओं कुमारीव्रतधारिण्यै नमः ।
ओं कङ्काल्यै नमः ।
ओं कमनीयायै नमः ।
ओं कामशास्त्रविशारदायै नमः । ८१

ओं कपालखट्वाङ्गधरायै नमः ।
ओं कालभैरवरूपिण्यै नमः ।
ओं कोटर्यै नमः ।
ओं कोटराक्ष्यै नमः ।
ओं काशीवासिन्यै नमः ।
ओं कैलासवासिन्यै नमः ।
ओं कात्यायन्यै नमः ।
ओं कार्यकर्यै नमः ।
ओं काव्यशास्त्रप्रमोदिन्यै नमः । ९०

ओं कामाकर्षणरूपायै नमः ।
ओं कामपीठनिवासिन्यै नमः ।
ओं कङ्किन्यै नमः ।
ओं काकिन्यै नमः ।
ओं क्रीडायै नमः ।
ओं कुत्सितायै नमः ।
ओं कलहप्रियायै नमः ।
ओं कुण्डगोलोद्भवप्राणायै नमः ।
ओं कौशिक्यै नमः । ९९

ओं कीर्तिवर्धिन्यै नमः ।
ओं कुम्भस्तन्यै नमः ।
ओं कटाक्षायै नमः ।
ओं काव्यायै नमः ।
ओं कोकनदप्रियायै नमः ।
ओं कान्तारवासिन्यै नमः ।
ओं कान्त्यै नमः ।
ओं कठिनायै नमः ।
ओं कृष्णवल्लभायै नमः । १०८

इथी श्री काली अष्टोत्तरशतनामावली ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *