छोड़कर सामग्री पर जाएँ

Datta Ashtakam in Hindi – श्री दत्ताष्टकं

Datta Ashtakam or Dattatreya AshtakamPin

Datta Ashtakam or Dattatreya Ashtakam is an eight verse stotram for worshipping Lord Dattatreya. Get Sri Datta Ashtakam in Hindi Pdf Lyrics here and chant it with devotion for the grace of Lord Dattatreya.

Datta Ashtakam in Hindi – श्री दत्ताष्टकं 

गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहं ।
निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ १ ॥

योगातीतं गुणातीतं सर्वरक्षाकरं विभुं ।
सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ २ ॥

अवधूतं सदाध्यानम् औदुम्बरसुशोभितं ।
अनघाप्रिया विभुं देवं दत्तमानन्दमाश्रये ॥ ३ ॥

निराकारं निराभासं ब्रह्मविष्णुशिवात्मकं ।
निर्गुणं निष्कलं शान्तं दत्तमानन्दमाश्रये ॥ ४ ॥

अनसूयासुतं देवं अत्रिवम्शकुलोद्भवं ।
दिगम्बरं महातेजं दत्तमानन्दमाश्रये ॥ ५ ॥

सह्याद्रिवासिनं दत्तं आत्मज्ञानप्रदायकं ।
अखण्डमण्डलाकारं दत्तमानन्दमाश्रये ॥ ६ ॥

पञ्चयज्ञप्रियं देवं पञ्चरूपसुशोभितं ।
गुरुपरम्परं वन्दे दत्तमानन्दमाश्रये ॥ ७ ॥

दत्तमानन्दाष्टकं यः पठेत् सर्वविद्या जयं लभेत् ।
दत्तानुग्रहफलं प्राप्तं दत्तमानन्दमाश्रये ॥ ८ ॥

फलश्रुति

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः
सर्वसिद्धिमवाप्नोति श्रीदत्तश्शरणं मम ॥

इति श्री दत्ताष्टकं पूर्ण ||

“Datta Ashtakam in Hindi – श्री दत्ताष्टकं” पर 1 विचार

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *