छोड़कर सामग्री पर जाएँ

Chandra Stotra in Hindi – श्री चन्द्र स्तोत्र

Chandra Stotram or chandra slokam or chandra graha stotramPin

Chandra Stotra is a prayer to the Moon God or Chandra Grah, who is one of the Navagrahas. Get Sri Chandra Stotra in Hindi or Sanskrit Pdf Lyrics here and chant the stotram with devotion for the grace of Chandra Graha and to remove or at least reduce any negative effects Moon may have due to its location in your birth chart.

Chandra Stotra in Hindi – श्री चन्द्र स्तोत्र 

ध्यानम्

श्वेताम्बरान्विततनुं वरशुभ्रवर्णम् ।
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ॥

दोर्भ्यां धृताभयवरं वरदं सुधांशुम् ।
श्रीवत्समौक्तिकधरं प्रणमामि नित्यम् ॥

वासुदेवस्य नयनं शङ्करस्य विभूषणम् ।
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ॥

श्वेतच्छत्रधरं वन्दे सर्वाभरणभूषितम् ।

आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशगश्च ।
प्रत्यङ्मुखस्थश्चतुरश्रपीठे गदाधरोनो वतु रोहिणीशः ॥

चन्द्रं नमामि वरदं शङ्करस्य विभूषणम् ।
कलानिधिं कान्तिरूपं केयूरमकुटोज्ज्वलम् ॥

वरदं वन्द्यचरणं वासुदेवस्य लोचनम् ।
सर्वलोकासेचनकं चन्द्रं तं प्रणतोस्म्यहम् ॥

सर्वञ्जगज्जीवयति सुधारसमयैः करैः ।
सोम देहि ममारोग्यं सुधापूरितमण्डल ।

राजा त्वं ब्राह्मणानां च रमाया अपि सोदरः ।
ओषधीनां चाऽधिपतिः रक्षमां रजनीपते ॥

कल्याणमूर्ते वरद करुणारसवारिधे ।
कलशोदधिसञ्जातकलानाथ कृपां कुरु ॥

क्षीरार्णवसमुद्भूत चिन्तामणि सहोद्भव ।
कामितार्थान् प्रदेहि त्वं कल्पद्रुम सहोदर ॥

श्वेताम्बरः श्वेतविभूषणाढ्यः ।
गदाधरः श्वेतरुचिर्द्विबाहुः ॥

चन्द्रः सुधात्मा वरदः किरीटी ।
श्रेयांसि मह्यं प्रददातु देवः ॥

क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।
सर्वसम्पदमाप्नोति स्तोत्रपाठान्नसंशयः ॥

इदं निशाकरस्तोत्रम् यः पठेत्सततं नरः ।
उपद्रवात्समुच्येत नात्रकार्या विचारणा ॥

इति श्री चन्द्र स्तोत्र पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *