Skip to content

Chandra Stotram in English – śrī candra stōtram

Chandra Stotram or chandra slokam or chandra graha stotramPin

Chandra Stotram is a prayer to the Moon God or Chandra Graha, who is one of the Navagrahas. Get Sri Chandra Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Chandra Graha and to remove or at least reduce any negative effects Moon may have due to its location in your birth chart.

Chandra Stotram in English – śrī candra stōtram 

dhyānam 

śvētāmbarānvitatanuṁ varaśubhravarṇam |
śvētāśvayuktarathagaṁ surasēvitāṅghrim ||

dōrbhyāṁ dhr̥tābhayavaraṁ varadaṁ sudhāṁśum |
śrīvatsamauktikadharaṁ praṇamāmi nityam ||

vāsudēvasya nayanaṁ śaṅkarasya vibhūṣaṇam |
śvētamālyāmbaradharaṁ śvētagandhānulēpanam ||

śvētacchatradharaṁ vandē sarvābharaṇabhūṣitam |

āgnēyabhāgē sarathō daśāśvaścātrēyajō yāmunadēśagaśca |
pratyaṅmukhasthaścaturaśrapīṭhē gadādharōnō vatu rōhiṇīśaḥ ||

candraṁ namāmi varadaṁ śaṅkarasya vibhūṣaṇam |
kalānidhiṁ kāntirūpaṁ kēyūramakuṭōjjvalam ||

varadaṁ vandyacaraṇaṁ vāsudēvasya lōcanam |
sarvalōkāsēcanakaṁ candraṁ taṁ praṇatōsmyaham ||

sarvañjagajjīvayati sudhārasamayaiḥ karaiḥ |
sōma dēhi mamārōgyaṁ sudhāpūritamaṇḍala |

rājā tvaṁ brāhmaṇānāṁ ca ramāyā api sōdaraḥ |
ōṣadhīnāṁ cā:’dhipatiḥ rakṣamāṁ rajanīpatē ||

kalyāṇamūrtē varada karuṇārasavāridhē |
kalaśōdadhisañjātakalānātha kr̥pāṁ kuru ||

kṣīrārṇavasamudbhūta cintāmaṇi sahōdbhava |
kāmitārthān pradēhi tvaṁ kalpadruma sahōdara ||

śvētāmbaraḥ śvētavibhūṣaṇāḍhyaḥ |
gadādharaḥ śvētarucirdvibāhuḥ ||

candraḥ sudhātmā varadaḥ kirīṭī |
śrēyāṁsi mahyaṁ pradadātu dēvaḥ ||

kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam |
sarvasampadamāpnōti stōtrapāṭhānnasaṁśayaḥ ||

idaṁ niśākarastōtram yaḥ paṭhētsatataṁ naraḥ |
upadravātsamucyēta nātrakāryā vicāraṇā ||

ithi śrī candra stōtram sampoornam ||

Leave a Reply

Your email address will not be published. Required fields are marked *