छोड़कर सामग्री पर जाएँ

Brihaspati Kavach in Hindi – बृहस्पति कवच

brihaspati kavacham bhaktinidhiPin

Lord Brihaspati or Jupiter is the biggest planet in the solar system by size and also influence. He is the preceptor of the gods. The influence of Brihaspati in the horoscopes of all people is profound. Chanting a Lord Brihaspati mantras can help attain the desires of the person and attain happiness and success in every front of life. Get Brihaspati kavach or Brihaspati Kavacham in hindi here and chant it to alleviate all fears, get clarity of thought, avoid delays, and instill confidence.

भगवान बृहस्पति आकार में सौर मंडल का सबसे बड़ा ग्रह है और प्रभाव भी। वह देवताओं का उपदेशक है। सभी लोगों की कुंडली में बृहस्पति का प्रभाव गहरा होता है। भगवान बृहस्पति मंत्रों का जाप करने से व्यक्ति की इच्छाओं को पूरा करने और जीवन के हर पहलू में खुशी और सफलता प्राप्त करने में मदद मिल सकती है। सभी आशंकाओं को दूर करने के लिए बृहस्पति कवचम का जप करें, विचार की स्पष्टता प्राप्त करें, देरी से बचें और आत्मविश्वास बढ़ाएं।

Brihaspati Kavach in Hindi – बृहस्पति कवच 

अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः । अनुष्टुप् छन्दः । बृहस्पतिर्देवता । अं बीजं । श्रीं शक्तिः । क्लीं कीलकं । मम बृहस्पतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः ॥

गां अङ्गुष्ठाभ्यां नमः ।
गीं तर्जनीभ्यां नमः ।
गूं मध्यमाभ्यां नमः ।
गैं अनामिकाभ्यां नमः ।
गौं कनिष्ठिकाभ्यां नमः ।
गः करतलकरपृष्ठाभ्यां नमः ॥

अंगन्यासः ॥

गां हृदयाय नमः ।
गीं शिरसे स्वाहा ।
गूं शिखायै वषट् ।
गैं कवचाय हुम् ।
गौं नेत्रत्रयाय वौषट् ।
गः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ॥

ध्यानम्

तप्तकाञ्चनवर्णाभं चतुर्भुजसमन्वितम्
दण्डाक्षसूत्रमालां च कमण्डलुवरान्वितम् ।
पीतांबरधरं देवं पीतगन्धानुलेपनम्
पुष्परागमयं भूष्णुं विचित्रमकुटोज्ज्वलम् ॥

स्वर्णाश्वरथमारूढं पीतध्वजसुशोभितम् ।
मेरुं प्रदक्षिणं कृत्वा गुरुदेवं समर्चयेत् ॥

अभीष्टवरदं देवं सर्वज्ञं सुरपूजितम् ।
सर्वकार्यार्थसिद्ध्यर्थं प्रणमामि गुरुं सदा ॥

कवच

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥ १ ॥

नासां पातु सुराचार्यो जिह्वां मे वेदपारगः ।
मुखं मे पातु सर्वज्ञो भुजौ पातु शुभप्रदः ॥ २ ॥

करौ वज्रधरः पातु वक्षौ मे पातु गीष्पतिः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ३ ॥

नाभिं पातु सुनीतिज्ञः कटिं मे पातु सर्वदः ।
ऊरू मे पातु पुण्यात्मा जङ्घे मे ज्ञानदः प्रभुः ॥ ४ ॥

पादौ मे पातु विश्वात्मा सर्वाङ्गं सर्वदा गुरुः ।
य इदं कवचं दिव्यं त्रिसन्ध्यासु पठेन्नरः ॥ ५ ॥

सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ।
सर्वत्र पूज्यो भवति वाक्पतिश्च प्रसादतः ॥ ६ ॥

इति ब्रह्मवैवर्तपुराणे उत्तरखंडे बृहस्पति कवचः ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *